Shiva Purana
अप्सु हूयादथ प्रेषैरभिमंत्र्य त्रिधा त्वपः ॥ प्राश्य तीरे समागत्य भूमौ वस्त्रादिकं त्यजेत् ॥ ७४ ॥
Then he should offer oblations in water and chant the mantras of the messengers in three ways. After drinking he should come to the shore and leave his clothes and other things on the ground.
english translation
apsu hUyAdatha preSairabhimaMtrya tridhA tvapaH ॥ prAzya tIre samAgatya bhUmau vastrAdikaM tyajet ॥ 74 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अप्सु हूयादथ प्रेषैरभिमंत्र्य त्रिधा त्वपः ॥ प्राश्य तीरे समागत्य भूमौ वस्त्रादिकं त्यजेत् ॥ ७४ ॥
Then he should offer oblations in water and chant the mantras of the messengers in three ways. After drinking he should come to the shore and leave his clothes and other things on the ground.
english translation
apsu hUyAdatha preSairabhimaMtrya tridhA tvapaH ॥ prAzya tIre samAgatya bhUmau vastrAdikaM tyajet ॥ 74 ॥
hk transliteration by Sanscript