Shiva Purana
प्राच्यां दिश्यप उद्धृत्य प्रक्षिपेदजलिं ततः ॥ शिखां यज्ञोपवीतं च यत्रोत्पाट्य च पाणिना ॥ ७२॥
He shall take water in the cupped palms and pour it to the east. He shall uproot the tuft and take out the sacred thread.
english translation
prAcyAM dizyapa uddhRtya prakSipedajaliM tataH ॥ zikhAM yajJopavItaM ca yatrotpATya ca pANinA ॥ 72॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
प्राच्यां दिश्यप उद्धृत्य प्रक्षिपेदजलिं ततः ॥ शिखां यज्ञोपवीतं च यत्रोत्पाट्य च पाणिना ॥ ७२॥
He shall take water in the cupped palms and pour it to the east. He shall uproot the tuft and take out the sacred thread.
english translation
prAcyAM dizyapa uddhRtya prakSipedajaliM tataH ॥ zikhAM yajJopavItaM ca yatrotpATya ca pANinA ॥ 72॥
hk transliteration by Sanscript