Rig Veda

Progress:84.0%

द्विर्यं पञ्च॒ स्वय॑शसं॒ स्वसा॑रो॒ अद्रि॑संहतम् । प्रि॒यमिन्द्र॑स्य॒ काम्यं॑ प्रस्ना॒पय॑न्त्यू॒र्मिण॑म् ॥ द्विर्यं पञ्च स्वयशसं स्वसारो अद्रिसंहतम् । प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त्यूर्मिणम् ॥

sanskrit

Whom, celebrated, expressed by the stones, dear to Indra, beloved (by all) moving in streams, the twice fiver sister (fingers) bathe (in the sacred waters).

english translation

dviryaM paJca॒ svaya॑zasaM॒ svasA॑ro॒ adri॑saMhatam | pri॒yamindra॑sya॒ kAmyaM॑ prasnA॒paya॑ntyU॒rmiNa॑m || dviryaM paJca svayazasaM svasAro adrisaMhatam | priyamindrasya kAmyaM prasnApayantyUrmiNam ||

hk transliteration

परि॒ त्यं ह॑र्य॒तं हरिं॑ ब॒भ्रुं पु॑नन्ति॒ वारे॑ण । यो दे॒वान्विश्वाँ॒ इत्परि॒ मदे॑न स॒ह गच्छ॑ति ॥ परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण । यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥

sanskrit

Him, coveted (by all), green-tinted, brown, they purify with the filter; who goes to all the gods with (his) exhilaration.

english translation

pari॒ tyaM ha॑rya॒taM hariM॑ ba॒bhruM pu॑nanti॒ vAre॑Na | yo de॒vAnvizvA~॒ itpari॒ made॑na sa॒ha gaccha॑ti || pari tyaM haryataM hariM babhruM punanti vAreNa | yo devAnvizvA~ itpari madena saha gacchati ||

hk transliteration

अ॒स्य वो॒ ह्यव॑सा॒ पान्तो॑ दक्ष॒साध॑नम् । यः सू॒रिषु॒ श्रवो॑ बृ॒हद्द॒धे स्व१॒॑र्ण ह॑र्य॒तः ॥ अस्य वो ह्यवसा पान्तो दक्षसाधनम् । यः सूरिषु श्रवो बृहद्दधे स्वर्ण हर्यतः ॥

sanskrit

For you by his protection have drunk the strengthening (juice of that Soma) who, beloved (by all) like the sun, has bestowed abundant food upon his worshippers.

english translation

a॒sya vo॒ hyava॑sA॒ pAnto॑ dakSa॒sAdha॑nam | yaH sU॒riSu॒ zravo॑ bR॒hadda॒dhe sva1॒॑rNa ha॑rya॒taH || asya vo hyavasA pAnto dakSasAdhanam | yaH sUriSu zravo bRhaddadhe svarNa haryataH ||

hk transliteration

स वां॑ य॒ज्ञेषु॑ मानवी॒ इन्दु॑र्जनिष्ट रोदसी । दे॒वो दे॑वी गिरि॒ष्ठा अस्रे॑ध॒न्तं तु॑वि॒ष्वणि॑ ॥ स वां यज्ञेषु मानवी इन्दुर्जनिष्ट रोदसी । देवो देवी गिरिष्ठा अस्रेधन्तं तुविष्वणि ॥

sanskrit

Divine heaven and earth the progeny of Manu, the Soma juice is genitive rated at your sacrifices, radiant, abiding in the grinding stones; (the priests) bruise him at the loud-sounding ceremony.

english translation

sa vAM॑ ya॒jJeSu॑ mAnavI॒ indu॑rjaniSTa rodasI | de॒vo de॑vI giri॒SThA asre॑dha॒ntaM tu॑vi॒SvaNi॑ || sa vAM yajJeSu mAnavI indurjaniSTa rodasI | devo devI giriSThA asredhantaM tuviSvaNi ||

hk transliteration

इन्द्रा॑य सोम॒ पात॑वे वृत्र॒घ्ने परि॑ षिच्यसे । नरे॑ च॒ दक्षि॑णावते दे॒वाय॑ सदना॒सदे॑ ॥ इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे । नरे च दक्षिणावते देवाय सदनासदे ॥

sanskrit

You are poured forth, Soma, for Indra, the slayer of Vṛtra, to drink; and for the munificent worshipper who sits in the halls of sacrifice (to give oblations) to god.

english translation

indrA॑ya soma॒ pAta॑ve vRtra॒ghne pari॑ Sicyase | nare॑ ca॒ dakSi॑NAvate de॒vAya॑ sadanA॒sade॑ || indrAya soma pAtave vRtraghne pari Sicyase | nare ca dakSiNAvate devAya sadanAsade ||

hk transliteration