Rig Veda

Progress:83.6%

अ॒भि नो॑ वाज॒सात॑मं र॒यिम॑र्ष पुरु॒स्पृह॑म् । इन्दो॑ स॒हस्र॑भर्णसं तुविद्यु॒म्नं वि॑भ्वा॒सह॑म् ॥ अभि नो वाजसातमं रयिमर्ष पुरुस्पृहम् । इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम् ॥

sanskrit

Bring us, Indu, strength-bestowing riches, desired bymany, supporting many, far-celebrated and overcoming mighty (foes).

english translation

a॒bhi no॑ vAja॒sAta॑maM ra॒yima॑rSa puru॒spRha॑m | indo॑ sa॒hasra॑bharNasaM tuvidyu॒mnaM vi॑bhvA॒saha॑m || abhi no vAjasAtamaM rayimarSa puruspRham | indo sahasrabharNasaM tuvidyumnaM vibhvAsaham ||

hk transliteration

परि॒ ष्य सु॑वा॒नो अ॒व्ययं॒ रथे॒ न वर्मा॑व्यत । इन्दु॑र॒भि द्रुणा॑ हि॒तो हि॑या॒नो धारा॑भिरक्षाः ॥ परि ष्य सुवानो अव्ययं रथे न वर्माव्यत । इन्दुरभि द्रुणा हितो हियानो धाराभिरक्षाः ॥

sanskrit

When effused the Soma juice flows to the woollen (filter) as (a warrior) in a chariot is covered in mail; fitted into the wooden (cask), hurrying forth, it flows in streams.

english translation

pari॒ Sya su॑vA॒no a॒vyayaM॒ rathe॒ na varmA॑vyata | indu॑ra॒bhi druNA॑ hi॒to hi॑yA॒no dhArA॑bhirakSAH || pari Sya suvAno avyayaM rathe na varmAvyata | indurabhi druNA hito hiyAno dhArAbhirakSAH ||

hk transliteration

परि॒ ष्य सु॑वा॒नो अ॑क्षा॒ इन्दु॒रव्ये॒ मद॑च्युतः । धारा॒ य ऊ॒र्ध्वो अ॑ध्व॒रे भ्रा॒जा नैति॑ गव्य॒युः ॥ परि ष्य सुवानो अक्षा इन्दुरव्ये मदच्युतः । धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः ॥

sanskrit

The Soma juice being effused flows through the fleece diffusing exhilaration; who, being exalted goes to the sacrifice in a stream desiring the milk and curds as (he goes to the firmament) with radiance.

english translation

pari॒ Sya su॑vA॒no a॑kSA॒ indu॒ravye॒ mada॑cyutaH | dhArA॒ ya U॒rdhvo a॑dhva॒re bhrA॒jA naiti॑ gavya॒yuH || pari Sya suvAno akSA induravye madacyutaH | dhArA ya Urdhvo adhvare bhrAjA naiti gavyayuH ||

hk transliteration

स हि त्वं दे॑व॒ शश्व॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ । इन्दो॑ सह॒स्रिणं॑ र॒यिं श॒तात्मा॑नं विवाससि ॥ स हि त्वं देव शश्वते वसु मर्ताय दाशुषे । इन्दो सहस्रिणं रयिं शतात्मानं विवाससि ॥

sanskrit

For you, divine Indu, grant riches to every man who offers libations, thousand-fold and hundred-fold treasure.

english translation

sa hi tvaM de॑va॒ zazva॑te॒ vasu॒ martA॑ya dA॒zuSe॑ | indo॑ saha॒sriNaM॑ ra॒yiM za॒tAtmA॑naM vivAsasi || sa hi tvaM deva zazvate vasu martAya dAzuSe | indo sahasriNaM rayiM zatAtmAnaM vivAsasi ||

hk transliteration

व॒यं ते॑ अ॒स्य वृ॑त्रह॒न्वसो॒ वस्व॑: पुरु॒स्पृह॑: । नि नेदि॑ष्ठतमा इ॒षः स्याम॑ सु॒म्नस्या॑ध्रिगो ॥ वयं ते अस्य वृत्रहन्वसो वस्वः पुरुस्पृहः । नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो ॥

sanskrit

Slayer of enemies, may we by your (people); Vasu, (may we be) extremely near your much-coveted wealth; irresistible (Soma), may we be near happiness.

english translation

va॒yaM te॑ a॒sya vR॑traha॒nvaso॒ vasva॑: puru॒spRha॑: | ni nedi॑SThatamA i॒SaH syAma॑ su॒mnasyA॑dhrigo || vayaM te asya vRtrahanvaso vasvaH puruspRhaH | ni nediSThatamA iSaH syAma sumnasyAdhrigo ||

hk transliteration