Rig Veda

Progress:84.0%

द्विर्यं पञ्च॒ स्वय॑शसं॒ स्वसा॑रो॒ अद्रि॑संहतम् । प्रि॒यमिन्द्र॑स्य॒ काम्यं॑ प्रस्ना॒पय॑न्त्यू॒र्मिण॑म् ॥ द्विर्यं पञ्च स्वयशसं स्वसारो अद्रिसंहतम् । प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त्यूर्मिणम् ॥

sanskrit

Whom, celebrated, expressed by the stones, dear to Indra, beloved (by all) moving in streams, the twice fiver sister (fingers) bathe (in the sacred waters).

english translation

dviryaM paJca॒ svaya॑zasaM॒ svasA॑ro॒ adri॑saMhatam | pri॒yamindra॑sya॒ kAmyaM॑ prasnA॒paya॑ntyU॒rmiNa॑m || dviryaM paJca svayazasaM svasAro adrisaMhatam | priyamindrasya kAmyaM prasnApayantyUrmiNam ||

hk transliteration