Rig Veda

Progress:79.0%

प्र हं॒सास॑स्तृ॒पलं॑ म॒न्युमच्छा॒मादस्तं॒ वृष॑गणा अयासुः । आ॒ङ्गू॒ष्यं१॒॑ पव॑मानं॒ सखा॑यो दु॒र्मर्षं॑ सा॒कं प्र व॑दन्ति वा॒णम् ॥ प्र हंसासस्तृपलं मन्युमच्छामादस्तं वृषगणा अयासुः । आङ्गूष्यं पवमानं सखायो दुर्मर्षं साकं प्र वदन्ति वाणम् ॥

sanskrit

The Vṛṣagaṇas (walking like) swans, (alarmed) at the strength (of the foe), having repaired to the house of sacrifice, to the swift-shooting foe-despising (Soma), the friends sound the flut to the praiseworthy irresistble Pavamāna.

english translation

pra haM॒sAsa॑stR॒palaM॑ ma॒nyumacchA॒mAdastaM॒ vRSa॑gaNA ayAsuH | A॒GgU॒SyaM1॒॑ pava॑mAnaM॒ sakhA॑yo du॒rmarSaM॑ sA॒kaM pra va॑danti vA॒Nam || pra haMsAsastRpalaM manyumacchAmAdastaM vRSagaNA ayAsuH | AGgUSyaM pavamAnaM sakhAyo durmarSaM sAkaM pra vadanti vANam ||

hk transliteration