Rig Veda

Progress:82.4%

ए॒ष स्य ते॑ पवत इन्द्र॒ सोम॑श्च॒मूषु॒ धीर॑ उश॒ते तव॑स्वान् । स्व॑र्चक्षा रथि॒रः स॒त्यशु॑ष्म॒: कामो॒ न यो दे॑वय॒तामस॑र्जि ॥ एष स्य ते पवत इन्द्र सोमश्चमूषु धीर उशते तवस्वान् । स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयतामसर्जि ॥

sanskrit

The following sagacious Soma flows into the cups, Indra, for you, who long (for him)--all-seeing, car-borne, of adequate vigour, who has been sent forth like the wish of the god-desiring (worshippers).

english translation

e॒Sa sya te॑ pavata indra॒ soma॑zca॒mUSu॒ dhIra॑ uza॒te tava॑svAn | sva॑rcakSA rathi॒raH sa॒tyazu॑Sma॒: kAmo॒ na yo de॑vaya॒tAmasa॑rji || eSa sya te pavata indra somazcamUSu dhIra uzate tavasvAn | svarcakSA rathiraH satyazuSmaH kAmo na yo devayatAmasarji ||

hk transliteration by Sanscript