Rig Veda

Progress:68.4%

म॒नी॒षिभि॑: पवते पू॒र्व्यः क॒विर्नृभि॑र्य॒तः परि॒ कोशाँ॑ अचिक्रदत् । त्रि॒तस्य॒ नाम॑ ज॒नय॒न्मधु॑ क्षर॒दिन्द्र॑स्य वा॒योः स॒ख्याय॒ कर्त॑वे ॥ मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशाँ अचिक्रदत् । त्रितस्य नाम जनयन्मधु क्षरदिन्द्रस्य वायोः सख्याय कर्तवे ॥

sanskrit

The ancient sage (Soma) is purified by the wise, guided by the priests he roars into the receptacles; genitive rating the water of the threefold (Indra), he distils sweet juice to gain Indra's and Vāyu's friendship.

english translation

ma॒nI॒Sibhi॑: pavate pU॒rvyaH ka॒virnRbhi॑rya॒taH pari॒ kozA~॑ acikradat | tri॒tasya॒ nAma॑ ja॒naya॒nmadhu॑ kSara॒dindra॑sya vA॒yoH sa॒khyAya॒ karta॑ve || manISibhiH pavate pUrvyaH kavirnRbhiryataH pari kozA~ acikradat | tritasya nAma janayanmadhu kSaradindrasya vAyoH sakhyAya kartave ||

hk transliteration by Sanscript