Rig Veda

Progress:62.6%

स॒मु॒द्रिया॑ अप्स॒रसो॑ मनी॒षिण॒मासी॑ना अ॒न्तर॒भि सोम॑मक्षरन् । ता ईं॑ हिन्वन्ति ह॒र्म्यस्य॑ स॒क्षणिं॒ याच॑न्ते सु॒म्नं पव॑मान॒मक्षि॑तम् ॥ समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन् । ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम् ॥

sanskrit

The nymphs of the firmament seated in the midst flow towards the sagacious Soma; they cherish him the sprinkler of the hall of sacrifice; (the worshippers) solicit Pavamāna (the undecaying) for a boon.

english translation

sa॒mu॒driyA॑ apsa॒raso॑ manI॒SiNa॒mAsI॑nA a॒ntara॒bhi soma॑makSaran | tA IM॑ hinvanti ha॒rmyasya॑ sa॒kSaNiM॒ yAca॑nte su॒mnaM pava॑mAna॒makSi॑tam || samudriyA apsaraso manISiNamAsInA antarabhi somamakSaran | tA IM hinvanti harmyasya sakSaNiM yAcante sumnaM pavamAnamakSitam ||

hk transliteration