Rig Veda

Progress:62.5%

प्र राजा॒ वाचं॑ ज॒नय॑न्नसिष्यदद॒पो वसा॑नो अ॒भि गा इ॑यक्षति । गृ॒भ्णाति॑ रि॒प्रमवि॑रस्य॒ तान्वा॑ शु॒द्धो दे॒वाना॒मुप॑ याति निष्कृ॒तम् ॥ प्र राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति । गृभ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्कृतम् ॥

sanskrit

This royal (Soma) producing a sound flows forth; clothing himself with the water he advances towards the praises (of the worshipper); the sheep with its fleece lays hold of the impure form; purified he approaches the station of the gods.

english translation

pra rAjA॒ vAcaM॑ ja॒naya॑nnasiSyadada॒po vasA॑no a॒bhi gA i॑yakSati | gR॒bhNAti॑ ri॒pramavi॑rasya॒ tAnvA॑ zu॒ddho de॒vAnA॒mupa॑ yAti niSkR॒tam || pra rAjA vAcaM janayannasiSyadadapo vasAno abhi gA iyakSati | gRbhNAti ripramavirasya tAnvA zuddho devAnAmupa yAti niSkRtam ||

hk transliteration

इन्द्रा॑य सोम॒ परि॑ षिच्यसे॒ नृभि॑र्नृ॒चक्षा॑ ऊ॒र्मिः क॒विर॑ज्यसे॒ वने॑ । पू॒र्वीर्हि ते॑ स्रु॒तय॒: सन्ति॒ यात॑वे स॒हस्र॒मश्वा॒ हर॑यश्चमू॒षद॑: ॥ इन्द्राय सोम परि षिच्यसे नृभिर्नृचक्षा ऊर्मिः कविरज्यसे वने । पूर्वीर्हि ते स्रुतयः सन्ति यातवे सहस्रमश्वा हरयश्चमूषदः ॥

sanskrit

You are effused by the priests, Soma, for Indra; you the observer of men, stimulated, intelligent, are immersed in the water; many are the paths for you to follow, infinite are the spreading green-tinted streams alighting on the cups.

english translation

indrA॑ya soma॒ pari॑ Sicyase॒ nRbhi॑rnR॒cakSA॑ U॒rmiH ka॒vira॑jyase॒ vane॑ | pU॒rvIrhi te॑ sru॒taya॒: santi॒ yAta॑ve sa॒hasra॒mazvA॒ hara॑yazcamU॒Sada॑: || indrAya soma pari Sicyase nRbhirnRcakSA UrmiH kavirajyase vane | pUrvIrhi te srutayaH santi yAtave sahasramazvA harayazcamUSadaH ||

hk transliteration

स॒मु॒द्रिया॑ अप्स॒रसो॑ मनी॒षिण॒मासी॑ना अ॒न्तर॒भि सोम॑मक्षरन् । ता ईं॑ हिन्वन्ति ह॒र्म्यस्य॑ स॒क्षणिं॒ याच॑न्ते सु॒म्नं पव॑मान॒मक्षि॑तम् ॥ समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन् । ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम् ॥

sanskrit

The nymphs of the firmament seated in the midst flow towards the sagacious Soma; they cherish him the sprinkler of the hall of sacrifice; (the worshippers) solicit Pavamāna (the undecaying) for a boon.

english translation

sa॒mu॒driyA॑ apsa॒raso॑ manI॒SiNa॒mAsI॑nA a॒ntara॒bhi soma॑makSaran | tA IM॑ hinvanti ha॒rmyasya॑ sa॒kSaNiM॒ yAca॑nte su॒mnaM pava॑mAna॒makSi॑tam || samudriyA apsaraso manISiNamAsInA antarabhi somamakSaran | tA IM hinvanti harmyasya sakSaNiM yAcante sumnaM pavamAnamakSitam ||

hk transliteration

गो॒जिन्न॒: सोमो॑ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् । यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुव॑म् ॥ गोजिन्नः सोमो रथजिद्धिरण्यजित्स्वर्जिदब्जित्पवते सहस्रजित् । यं देवासश्चक्रिरे पीतये मदं स्वादिष्ठं द्रप्समरुणं मयोभुवम् ॥

sanskrit

Soma flows for us, the conqueror of cattle, of chariots, of gold, of heaven, of water, of thousandfold (wealth), whom the gods have made for (their) drinking, exhilarating, most sweet-flavoured, dropping, purple, causing happiness.

english translation

go॒jinna॒: somo॑ ratha॒jiddhi॑raNya॒jitsva॒rjida॒bjitpa॑vate sahasra॒jit | yaM de॒vAsa॑zcakri॒re pI॒taye॒ madaM॒ svAdi॑SThaM dra॒psama॑ru॒NaM ma॑yo॒bhuva॑m || gojinnaH somo rathajiddhiraNyajitsvarjidabjitpavate sahasrajit | yaM devAsazcakrire pItaye madaM svAdiSThaM drapsamaruNaM mayobhuvam ||

hk transliteration

ए॒तानि॑ सोम॒ पव॑मानो अस्म॒युः स॒त्यानि॑ कृ॒ण्वन्द्रवि॑णान्यर्षसि । ज॒हि शत्रु॑मन्ति॒के दू॑र॒के च॒ य उ॒र्वीं गव्यू॑ति॒मभ॑यं च नस्कृधि ॥ एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन्द्रविणान्यर्षसि । जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस्कृधि ॥

sanskrit

Bestowing all these true riches, loving us you flow, Soma, purified; destroy our enemy whether he be far or nigh; grant us a free road and freedom from danger.

english translation

e॒tAni॑ soma॒ pava॑mAno asma॒yuH sa॒tyAni॑ kR॒Nvandravi॑NAnyarSasi | ja॒hi zatru॑manti॒ke dU॑ra॒ke ca॒ ya u॒rvIM gavyU॑ti॒mabha॑yaM ca naskRdhi || etAni soma pavamAno asmayuH satyAni kRNvandraviNAnyarSasi | jahi zatrumantike dUrake ca ya urvIM gavyUtimabhayaM ca naskRdhi ||

hk transliteration