Rig Veda

Progress:60.1%

ऋ॒तस्य॑ गो॒पा न दभा॑य सु॒क्रतु॒स्त्री ष प॒वित्रा॑ हृ॒द्य१॒॑न्तरा द॑धे । वि॒द्वान्त्स विश्वा॒ भुव॑ना॒भि प॑श्य॒त्यवाजु॑ष्टान्विध्यति क॒र्ते अ॑व्र॒तान् ॥ ऋतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हृद्यन्तरा दधे । विद्वान्त्स विश्वा भुवनाभि पश्यत्यवाजुष्टान्विध्यति कर्ते अव्रतान् ॥

sanskrit

(Soma) the protector of the sacrifice, the doer of good deeds cannot be resisted; he plural ces in his heart the three purifiers; he the all-wise looks over all worlds; he censures those who are hostile in action, who sacrifice not.

english translation

R॒tasya॑ go॒pA na dabhA॑ya su॒kratu॒strI Sa pa॒vitrA॑ hR॒dya1॒॑ntarA da॑dhe | vi॒dvAntsa vizvA॒ bhuva॑nA॒bhi pa॑zya॒tyavAju॑STAnvidhyati ka॒rte a॑vra॒tAn || Rtasya gopA na dabhAya sukratustrI Sa pavitrA hRdyantarA dadhe | vidvAntsa vizvA bhuvanAbhi pazyatyavAjuSTAnvidhyati karte avratAn ||

hk transliteration