Rig Veda

Progress:58.1%

परि॑ द्यु॒क्षं सह॑सः पर्वता॒वृधं॒ मध्व॑: सिञ्चन्ति ह॒र्म्यस्य॑ स॒क्षणि॑म् । आ यस्मि॒न्गाव॑: सुहु॒ताद॒ ऊध॑नि मू॒र्धञ्छ्री॒णन्त्य॑ग्रि॒यं वरी॑मभिः ॥ परि द्युक्षं सहसः पर्वतावृधं मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम् । आ यस्मिन्गावः सुहुताद ऊधनि मूर्धञ्छ्रीणन्त्यग्रियं वरीमभिः ॥

sanskrit

The powerful exhilarating Soma-juices besprinkle Indra who dwells in heaven, the augmenter of the clouds, the destroyer of the dwelling (of the foe); in whom on account of his greatness, the cows, the eaters of the oblations, mix the best (of their milk contained) in the uplifted udder.

english translation

pari॑ dyu॒kSaM saha॑saH parvatA॒vRdhaM॒ madhva॑: siJcanti ha॒rmyasya॑ sa॒kSaNi॑m | A yasmi॒ngAva॑: suhu॒tAda॒ Udha॑ni mU॒rdhaJchrI॒Nantya॑gri॒yaM varI॑mabhiH || pari dyukSaM sahasaH parvatAvRdhaM madhvaH siJcanti harmyasya sakSaNim | A yasmingAvaH suhutAda Udhani mUrdhaJchrINantyagriyaM varImabhiH ||

hk transliteration