Rig Veda

Progress:55.7%

त्वां मृ॑जन्ति॒ दश॒ योष॑णः सु॒तं सोम॒ ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि॑र्हि॒तम् । अव्यो॒ वारे॑भिरु॒त दे॒वहू॑तिभि॒र्नृभि॑र्य॒तो वाज॒मा द॑र्षि सा॒तये॑ ॥ त्वां मृजन्ति दश योषणः सुतं सोम ऋषिभिर्मतिभिर्धीतिभिर्हितम् । अव्यो वारेभिरुत देवहूतिभिर्नृभिर्यतो वाजमा दर्षि सातये ॥

sanskrit

The ten fingers cleanse you, Soma, when effused and plural ced in the vessels by the ṛṣis, with praises, religious rites and woollen filters; and collected by the priests with oblations to the gods you bestow food (upon the worshippers) for a gift.

english translation

tvAM mR॑janti॒ daza॒ yoSa॑NaH su॒taM soma॒ RSi॑bhirma॒tibhi॑rdhI॒tibhi॑rhi॒tam | avyo॒ vAre॑bhiru॒ta de॒vahU॑tibhi॒rnRbhi॑rya॒to vAja॒mA da॑rSi sA॒taye॑ || tvAM mRjanti daza yoSaNaH sutaM soma RSibhirmatibhirdhItibhirhitam | avyo vArebhiruta devahUtibhirnRbhiryato vAjamA darSi sAtaye ||

hk transliteration