Rig Veda

Progress:55.4%

स मा॒तरा॑ वि॒चर॑न्वा॒जय॑न्न॒पः प्र मेधि॑रः स्व॒धया॑ पिन्वते प॒दम् । अं॒शुर्यवे॑न पिपिशे य॒तो नृभि॒: सं जा॒मिभि॒र्नस॑ते॒ रक्ष॑ते॒ शिर॑: ॥ स मातरा विचरन्वाजयन्नपः प्र मेधिरः स्वधया पिन्वते पदम् । अंशुर्यवेन पिपिशे यतो नृभिः सं जामिभिर्नसते रक्षते शिरः ॥

sanskrit

The wise (Soma) wandering through the two worlds, sending forth the waters, flattens his station with food; the Soma-juice collected by the priests is mixed with the barley; it is united by the fingers; it protects the head.

english translation

sa mA॒tarA॑ vi॒cara॑nvA॒jaya॑nna॒paH pra medhi॑raH sva॒dhayA॑ pinvate pa॒dam | aM॒zuryave॑na pipize ya॒to nRbhi॒: saM jA॒mibhi॒rnasa॑te॒ rakSa॑te॒ zira॑: || sa mAtarA vicaranvAjayannapaH pra medhiraH svadhayA pinvate padam | aMzuryavena pipize yato nRbhiH saM jAmibhirnasate rakSate ziraH ||

hk transliteration