Rig Veda

Progress:54.5%

त्रि॒भिष्ट्वं दे॑व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः । अग्ने॒ दक्षै॑: पुनीहि नः ॥ त्रिभिष्ट्वं देव सवितर्वर्षिष्ठैः सोम धामभिः । अग्ने दक्षैः पुनीहि नः ॥

sanskrit

Purify us, shining Agni Pavamāna, urger of all things, with your three most mighty powerful forms.

english translation

tri॒bhiSTvaM de॑va savita॒rvarSi॑SThaiH soma॒ dhAma॑bhiH | agne॒ dakSai॑: punIhi naH || tribhiSTvaM deva savitarvarSiSThaiH soma dhAmabhiH | agne dakSaiH punIhi naH ||

hk transliteration

पु॒नन्तु॒ मां दे॑वज॒नाः पु॒नन्तु॒ वस॑वो धि॒या । विश्वे॑ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा॑ ॥ पुनन्तु मां देवजनाः पुनन्तु वसवो धिया । विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ॥

sanskrit

May the worshippers purify me, may the Vasus purify (me) by their acts; purify me, all you gods, (Agni) the intelligent purify me.

english translation

pu॒nantu॒ mAM de॑vaja॒nAH pu॒nantu॒ vasa॑vo dhi॒yA | vizve॑ devAH punI॒ta mA॒ jAta॑vedaH punI॒hi mA॑ || punantu mAM devajanAH punantu vasavo dhiyA | vizve devAH punIta mA jAtavedaH punIhi mA ||

hk transliteration

प्र प्या॑यस्व॒ प्र स्य॑न्दस्व॒ सोम॒ विश्वे॑भिरं॒शुभि॑: । दे॒वेभ्य॑ उत्त॒मं ह॒विः ॥ प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिरंशुभिः । देवेभ्य उत्तमं हविः ॥

sanskrit

Soma, nourish (us), pour forth for the gods with all your juices the most excellent oblation.

english translation

pra pyA॑yasva॒ pra sya॑ndasva॒ soma॒ vizve॑bhiraM॒zubhi॑: | de॒vebhya॑ utta॒maM ha॒viH || pra pyAyasva pra syandasva soma vizvebhiraMzubhiH | devebhya uttamaM haviH ||

hk transliteration

उप॑ प्रि॒यं पनि॑प्नतं॒ युवा॑नमाहुती॒वृध॑म् । अग॑न्म॒ बिभ्र॑तो॒ नम॑: ॥ उप प्रियं पनिप्नतं युवानमाहुतीवृधम् । अगन्म बिभ्रतो नमः ॥

sanskrit

Let us approach bearing the beloved loud-sounding youthful oblation fostered by our offerings.

english translation

upa॑ pri॒yaM pani॑pnataM॒ yuvA॑namAhutI॒vRdha॑m | aga॑nma॒ bibhra॑to॒ nama॑: || upa priyaM panipnataM yuvAnamAhutIvRdham | aganma bibhrato namaH ||

hk transliteration

अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम । आ॒खुं चि॑दे॒व दे॑व सोम ॥ अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम । आखुं चिदेव देव सोम ॥

sanskrit

May the battle-axe of the foe destroy the foe; alone flow tous, bright Soma; (slay) the villain only, bright Soma.

english translation

a॒lAyya॑sya para॒zurna॑nAza॒ tamA pa॑vasva deva soma | A॒khuM ci॑de॒va de॑va soma || alAyyasya parazurnanAza tamA pavasva deva soma | AkhuM cideva deva soma ||

hk transliteration