Rig Veda

Progress:50.9%

म॒हाँ अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा॑मिन्द॒ ओजि॑ष्ठः । युध्वा॒ सञ्छश्व॑ज्जिगेथ ॥ महाँ असि सोम ज्येष्ठ उग्राणामिन्द ओजिष्ठः । युध्वा सञ्छश्वज्जिगेथ ॥

sanskrit

Soma, you are great, most worthy to be praised; Indu, (you are) the most vigorous of the mighty; engaged in battle you ever triumph.

english translation

ma॒hA~ a॑si soma॒ jyeSTha॑ u॒grANA॑minda॒ oji॑SThaH | yudhvA॒ saJchazva॑jjigetha || mahA~ asi soma jyeSTha ugrANAminda ojiSThaH | yudhvA saJchazvajjigetha ||

hk transliteration

य उ॒ग्रेभ्य॑श्चि॒दोजी॑या॒ञ्छूरे॑भ्यश्चि॒च्छूर॑तरः । भू॒रि॒दाभ्य॑श्चि॒न्मंही॑यान् ॥ य उग्रेभ्यश्चिदोजीयाञ्छूरेभ्यश्चिच्छूरतरः । भूरिदाभ्यश्चिन्मंहीयान् ॥

sanskrit

(You) who (are) mightier than the mighty, braver than the brave, more generous than the generous.

english translation

ya u॒grebhya॑zci॒dojI॑yA॒JchUre॑bhyazci॒cchUra॑taraH | bhU॒ri॒dAbhya॑zci॒nmaMhI॑yAn || ya ugrebhyazcidojIyAJchUrebhyazcicchUrataraH | bhUridAbhyazcinmaMhIyAn ||

hk transliteration

त्वं सो॑म॒ सूर॒ एष॑स्तो॒कस्य॑ सा॒ता त॒नूना॑म् । वृ॒णी॒महे॑ स॒ख्याय॑ वृणी॒महे॒ युज्या॑य ॥ त्वं सोम सूर एषस्तोकस्य साता तनूनाम् । वृणीमहे सख्याय वृणीमहे युज्याय ॥

sanskrit

You, Soma, who are a hero (bestow) upon (us) food, (be) the giver of sons (to us); we choose you for your friendship, (we choose you) for your alliance.

english translation

tvaM so॑ma॒ sUra॒ eSa॑sto॒kasya॑ sA॒tA ta॒nUnA॑m | vR॒NI॒mahe॑ sa॒khyAya॑ vRNI॒mahe॒ yujyA॑ya || tvaM soma sUra eSastokasya sAtA tanUnAm | vRNImahe sakhyAya vRNImahe yujyAya ||

hk transliteration

अग्न॒ आयूं॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥ अग्न आयूंषि पवस आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥

sanskrit

Agni, you support our lives, send us nutriment and food, drive far off the rākṣasas.

english translation

agna॒ AyUM॑Si pavasa॒ A su॒vorja॒miSaM॑ ca naH | A॒re bA॑dhasva du॒cchunA॑m || agna AyUMSi pavasa A suvorjamiSaM ca naH | Are bAdhasva ducchunAm ||

hk transliteration

अ॒ग्निॠषि॒: पव॑मान॒: पाञ्च॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यम् ॥ अग्निॠषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयम् ॥

sanskrit

Agni, the all-beholding, who is in the form of the Pavamāna, the benefactor of the five orders, the preceder at sacrifice; him we solicit, who is hymned by the great.

english translation

a॒gniRRSi॒: pava॑mAna॒: pAJca॑janyaH pu॒rohi॑taH | tamI॑mahe mahAga॒yam || agniRRSiH pavamAnaH pAJcajanyaH purohitaH | tamImahe mahAgayam ||

hk transliteration