Rig Veda

Progress:49.5%

पव॑स्व विश्वचर्षणे॒ऽभि विश्वा॑नि॒ काव्या॑ । सखा॒ सखि॑भ्य॒ ईड्य॑: ॥ पवस्व विश्वचर्षणेऽभि विश्वानि काव्या । सखा सखिभ्य ईड्यः ॥

sanskrit

All-seeing (Soma), who are the adorable friend (of the worshippers), flow for (us your) friends towards all (our) hymns of praise.

english translation

pava॑sva vizvacarSaNe॒'bhi vizvA॑ni॒ kAvyA॑ | sakhA॒ sakhi॑bhya॒ IDya॑: || pavasva vizvacarSaNe'bhi vizvAni kAvyA | sakhA sakhibhya IDyaH ||

hk transliteration

ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी । प्र॒ती॒ची सो॑म त॒स्थतु॑: ॥ ताभ्यां विश्वस्य राजसि ये पवमान धामनी । प्रतीची सोम तस्थतुः ॥

sanskrit

You, purified Soma, rule the universe by those two halves (of the lunar month) which stand facing you.

english translation

tAbhyAM॒ vizva॑sya rAjasi॒ ye pa॑vamAna॒ dhAma॑nI | pra॒tI॒cI so॑ma ta॒sthatu॑: || tAbhyAM vizvasya rAjasi ye pavamAna dhAmanI | pratIcI soma tasthatuH ||

hk transliteration

परि॒ धामा॑नि॒ यानि॑ ते॒ त्वं सो॑मासि वि॒श्वत॑: । पव॑मान ऋ॒तुभि॑: कवे ॥ परि धामानि यानि ते त्वं सोमासि विश्वतः । पवमान ऋतुभिः कवे ॥

sanskrit

Since your splendour abounds, you purified sage, Soma, are everywhere (associated) with the seasons.

english translation

pari॒ dhAmA॑ni॒ yAni॑ te॒ tvaM so॑mAsi vi॒zvata॑: | pava॑mAna R॒tubhi॑: kave || pari dhAmAni yAni te tvaM somAsi vizvataH | pavamAna RtubhiH kave ||

hk transliteration

पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा॑नि॒ वार्या॑ । सखा॒ सखि॑भ्य ऊ॒तये॑ ॥ पवस्व जनयन्निषोऽभि विश्वानि वार्या । सखा सखिभ्य ऊतये ॥

sanskrit

Soma, who are a friend, do you for the sake of all our desirable (praises) approach genitive rating food for (us your) friends for our support.

english translation

pava॑sva ja॒naya॒nniSo॒'bhi vizvA॑ni॒ vAryA॑ | sakhA॒ sakhi॑bhya U॒taye॑ || pavasva janayanniSo'bhi vizvAni vAryA | sakhA sakhibhya Utaye ||

hk transliteration

तव॑ शु॒क्रासो॑ अ॒र्चयो॑ दि॒वस्पृ॒ष्ठे वि त॑न्वते । प॒वित्रं॑ सोम॒ धाम॑भिः ॥ तव शुक्रासो अर्चयो दिवस्पृष्ठे वि तन्वते । पवित्रं सोम धामभिः ॥

sanskrit

Soma, the shining rays of you who are accompanied by brilliance, spread the purifying (water) over the surface of heaven.

english translation

tava॑ zu॒krAso॑ a॒rcayo॑ di॒vaspR॒SThe vi ta॑nvate | pa॒vitraM॑ soma॒ dhAma॑bhiH || tava zukrAso arcayo divaspRSThe vi tanvate | pavitraM soma dhAmabhiH ||

hk transliteration