Rig Veda

Progress:47.5%

यस्य॒ वर्णं॑ मधु॒श्चुतं॒ हरिं॑ हि॒न्वन्त्यद्रि॑भिः । इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥ यस्य वर्णं मधुश्चुतं हरिं हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥

sanskrit

(That Soma) whose juice they squeeze out with the stones, foe-repelling, honey-dropping, green-tinted, for Indra to drink.

english translation

yasya॒ varNaM॑ madhu॒zcutaM॒ hariM॑ hi॒nvantyadri॑bhiH | indu॒mindrA॑ya pI॒taye॑ || yasya varNaM madhuzcutaM hariM hinvantyadribhiH | indumindrAya pItaye ||

hk transliteration