Rig Veda

Progress:11.9%

ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे॑भिरा॒शुभि॑: । गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥ एष धिया यात्यण्व्या शूरो रथेभिराशुभिः । गच्छन्निन्द्रस्य निष्कृतम् ॥

sanskrit

This heroic Soma expressed by the fingers proceeds by the sacrifice, hastening with swift chariots to Indra's above.

english translation

e॒Sa dhi॒yA yA॒tyaNvyA॒ zUro॒ rathe॑bhirA॒zubhi॑: | gaccha॒nnindra॑sya niSkR॒tam || eSa dhiyA yAtyaNvyA zUro rathebhirAzubhiH | gacchannindrasya niSkRtam ||

hk transliteration

ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता॑तये । यत्रा॒मृता॑स॒ आस॑ते ॥ एष पुरू धियायते बृहते देवतातये । यत्रामृतास आसते ॥

sanskrit

This Soma engages in many holy rites for the great sacrifice where the immortals sit.

english translation

e॒Sa pu॒rU dhi॑yAyate bRha॒te de॒vatA॑taye | yatrA॒mRtA॑sa॒ Asa॑te || eSa purU dhiyAyate bRhate devatAtaye | yatrAmRtAsa Asate ||

hk transliteration

ए॒ष हि॒तो वि नी॑यते॒ऽन्तः शु॒भ्राव॑ता प॒था । यदी॑ तु॒ञ्जन्ति॒ भूर्ण॑यः ॥ एष हितो वि नीयतेऽन्तः शुभ्रावता पथा । यदी तुञ्जन्ति भूर्णयः ॥

sanskrit

Placed (in the cart) he is brought by a brilliant path when the offerers of the libation present him.

english translation

e॒Sa hi॒to vi nI॑yate॒'ntaH zu॒bhrAva॑tA pa॒thA | yadI॑ tu॒Jjanti॒ bhUrNa॑yaH || eSa hito vi nIyate'ntaH zubhrAvatA pathA | yadI tuJjanti bhUrNayaH ||

hk transliteration

ए॒ष शृङ्गा॑णि॒ दोधु॑व॒च्छिशी॑ते यू॒थ्यो॒३॒॑ वृषा॑ । नृ॒म्णा दधा॑न॒ ओज॑सा ॥ एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो वृषा । नृम्णा दधान ओजसा ॥

sanskrit

He tosses his horns as a bull, the lord of the herd, sharpens his, bearing treasures (for us) by his might.

english translation

e॒Sa zRGgA॑Ni॒ dodhu॑va॒cchizI॑te yU॒thyo॒3॒॑ vRSA॑ | nR॒mNA dadhA॑na॒ oja॑sA || eSa zRGgANi dodhuvacchizIte yUthyo vRSA | nRmNA dadhAna ojasA ||

hk transliteration

ए॒ष रु॒क्मिभि॑रीयते वा॒जी शु॒भ्रेभि॑रं॒शुभि॑: । पति॒: सिन्धू॑नां॒ भव॑न् ॥ एष रुक्मिभिरीयते वाजी शुभ्रेभिरंशुभिः । पतिः सिन्धूनां भवन् ॥

sanskrit

He proceeds along impetuous with goldenbrilliant rays, the lord of streams.

english translation

e॒Sa ru॒kmibhi॑rIyate vA॒jI zu॒bhrebhi॑raM॒zubhi॑: | pati॒: sindhU॑nAM॒ bhava॑n || eSa rukmibhirIyate vAjI zubhrebhiraMzubhiH | patiH sindhUnAM bhavan ||

hk transliteration