Rig Veda

Progress:12.4%

ए॒ष वसू॑नि पिब्द॒ना परु॑षा ययि॒वाँ अति॑ । अव॒ शादे॑षु गच्छति ॥ एष वसूनि पिब्दना परुषा ययिवाँ अति । अव शादेषु गच्छति ॥

sanskrit

Overpowering at the juncture of time the discomfited concealers (the rākṣasas), he descends upon those doomed to destruction.

english translation

e॒Sa vasU॑ni pibda॒nA paru॑SA yayi॒vA~ ati॑ | ava॒ zAde॑Su gacchati || eSa vasUni pibdanA paruSA yayivA~ ati | ava zAdeSu gacchati ||

hk transliteration

ए॒तं मृ॑जन्ति॒ मर्ज्य॒मुप॒ द्रोणे॑ष्वा॒यव॑: । प्र॒च॒क्रा॒णं म॒हीरिष॑: ॥ एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः । प्रचक्राणं महीरिषः ॥

sanskrit

The priests express into the vessels this juice which is to be purified, the bestower of abundant food.

english translation

e॒taM mR॑janti॒ marjya॒mupa॒ droNe॑SvA॒yava॑: | pra॒ca॒krA॒NaM ma॒hIriSa॑: || etaM mRjanti marjyamupa droNeSvAyavaH | pracakrANaM mahIriSaH ||

hk transliteration

ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जन्ति॑ स॒प्त धी॒तय॑: । स्वा॒यु॒धं म॒दिन्त॑मम् ॥ एतमु त्यं दश क्षिपो मृजन्ति सप्त धीतयः । स्वायुधं मदिन्तमम् ॥

sanskrit

The ten fingers, the seven priests, express this (juice), well-weaponed, and yielding great exhilaration.

english translation

e॒tamu॒ tyaM daza॒ kSipo॑ mR॒janti॑ sa॒pta dhI॒taya॑: | svA॒yu॒dhaM ma॒dinta॑mam || etamu tyaM daza kSipo mRjanti sapta dhItayaH | svAyudhaM madintamam ||

hk transliteration