Rig Veda

Progress:97.0%

पर्यू॒ षु प्र ध॑न्व॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणि॑: । द्वि॒षस्त॒रध्या॑ ऋण॒या न॑ ईयसे ॥ पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । द्विषस्तरध्या ऋणया न ईयसे ॥

sanskrit

Hasten, Soma, to bring us sustenance; gifted with endurance (attack our) foes; the acquitter of our debts, you approach to disperse our enemies.

english translation

paryU॒ Su pra dha॑nva॒ vAja॑sAtaye॒ pari॑ vR॒trANi॑ sa॒kSaNi॑: | dvi॒Sasta॒radhyA॑ RNa॒yA na॑ Iyase || paryU Su pra dhanva vAjasAtaye pari vRtrANi sakSaNiH | dviSastaradhyA RNayA na Iyase ||

hk transliteration

अनु॒ हि त्वा॑ सु॒तं सो॑म॒ मदा॑मसि म॒हे स॑मर्य॒राज्ये॑ । वाजाँ॑ अ॒भि प॑वमान॒ प्र गा॑हसे ॥ अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये । वाजाँ अभि पवमान प्र गाहसे ॥

sanskrit

In turn we glorify you, Soma, when effused; you attack the (hostile) forces, O Pavamāna, to (defend) your great sovereignty over men.

english translation

anu॒ hi tvA॑ su॒taM so॑ma॒ madA॑masi ma॒he sa॑marya॒rAjye॑ | vAjA~॑ a॒bhi pa॑vamAna॒ pra gA॑hase || anu hi tvA sutaM soma madAmasi mahe samaryarAjye | vAjA~ abhi pavamAna pra gAhase ||

hk transliteration

अजी॑जनो॒ हि प॑वमान॒ सूर्यं॑ वि॒धारे॒ शक्म॑ना॒ पय॑: । गोजी॑रया॒ रंह॑माण॒: पुरं॑ध्या ॥ अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः । गोजीरया रंहमाणः पुरंध्या ॥

sanskrit

Pavamāna, by your might you ahve genitive rated the sun in (the firmament), the support of the water, hastening on with abundant wisdom that procures cattle (for your worshippers).

english translation

ajI॑jano॒ hi pa॑vamAna॒ sUryaM॑ vi॒dhAre॒ zakma॑nA॒ paya॑: | gojI॑rayA॒ raMha॑mANa॒: puraM॑dhyA || ajIjano hi pavamAna sUryaM vidhAre zakmanA payaH | gojIrayA raMhamANaH puraMdhyA ||

hk transliteration

अजी॑जनो अमृत॒ मर्त्ये॒ष्वाँ ऋ॒तस्य॒ धर्म॑न्न॒मृत॑स्य॒ चारु॑णः । सदा॑सरो॒ वाज॒मच्छा॒ सनि॑ष्यदत् ॥ अजीजनो अमृत मर्त्येष्वाँ ऋतस्य धर्मन्नमृतस्य चारुणः । सदासरो वाजमच्छा सनिष्यदत् ॥

sanskrit

Immortal Soma, you have genitive rated (the sun) among mortals in (the firmament), the suppor tof the truthful auspicious ambrosia; streaming forth you goe to battle continually.

english translation

ajI॑jano amRta॒ martye॒SvA~ R॒tasya॒ dharma॑nna॒mRta॑sya॒ cAru॑NaH | sadA॑saro॒ vAja॒macchA॒ sani॑Syadat || ajIjano amRta martyeSvA~ Rtasya dharmannamRtasya cAruNaH | sadAsaro vAjamacchA saniSyadat ||

hk transliteration

अ॒भ्य॑भि॒ हि श्रव॑सा त॒तर्दि॒थोत्सं॒ न कं चि॑ज्जन॒पान॒मक्षि॑तम् । शर्या॑भि॒र्न भर॑माणो॒ गभ॑स्त्योः ॥ अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् । शर्याभिर्न भरमाणो गभस्त्योः ॥

sanskrit

You have burst open (the filter) with (your) food as (one bursts open) an inexhaustible fountain giving drink to the nation, like one taking up (water) with the fingers of his two hands.

english translation

a॒bhya॑bhi॒ hi zrava॑sA ta॒tardi॒thotsaM॒ na kaM ci॑jjana॒pAna॒makSi॑tam | zaryA॑bhi॒rna bhara॑mANo॒ gabha॑styoH || abhyabhi hi zravasA tatardithotsaM na kaM cijjanapAnamakSitam | zaryAbhirna bharamANo gabhastyoH ||

hk transliteration