Rig Veda

Progress:97.5%

आदीं॒ के चि॒त्पश्य॑मानास॒ आप्यं॑ वसु॒रुचो॑ दि॒व्या अ॒भ्य॑नूषत । वारं॒ न दे॒वः स॑वि॒ता व्यू॑र्णुते ॥ आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत । वारं न देवः सविता व्यूर्णुते ॥

sanskrit

Beholding him certain celestial Vasurucas praise him as a kinsman before the shining Savitā drives away the obstructing (darkness).

english translation

AdIM॒ ke ci॒tpazya॑mAnAsa॒ ApyaM॑ vasu॒ruco॑ di॒vyA a॒bhya॑nUSata | vAraM॒ na de॒vaH sa॑vi॒tA vyU॑rNute || AdIM ke citpazyamAnAsa ApyaM vasuruco divyA abhyanUSata | vAraM na devaH savitA vyUrNute ||

hk transliteration

त्वे सो॑म प्रथ॒मा वृ॒क्तब॑र्हिषो म॒हे वाजा॑य॒ श्रव॑से॒ धियं॑ दधुः । स त्वं नो॑ वीर वी॒र्या॑य चोदय ॥ त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः । स त्वं नो वीर वीर्याय चोदय ॥

sanskrit

The chief (of men) having cut the sacred grass have fixed their minds, Soma, on you for abundant strength and food; do you, O hero, excite us to heroism.

english translation

tve so॑ma pratha॒mA vR॒ktaba॑rhiSo ma॒he vAjA॑ya॒ zrava॑se॒ dhiyaM॑ dadhuH | sa tvaM no॑ vIra vI॒ryA॑ya codaya || tve soma prathamA vRktabarhiSo mahe vAjAya zravase dhiyaM dadhuH | sa tvaM no vIra vIryAya codaya ||

hk transliteration

दि॒वः पी॒यूषं॑ पू॒र्व्यं यदु॒क्थ्यं॑ म॒हो गा॒हाद्दि॒व आ निर॑धुक्षत । इन्द्र॑म॒भि जाय॑मानं॒ सम॑स्वरन् ॥ दिवः पीयूषं पूर्व्यं यदुक्थ्यं महो गाहाद्दिव आ निरधुक्षत । इन्द्रमभि जायमानं समस्वरन् ॥

sanskrit

They have milked from heaven from the mighty deep the ancient Soma, the beverage (of the gods) of heaven, which is worthy of praise; they have praised it when genitive rated for Indra.

english translation

di॒vaH pI॒yUSaM॑ pU॒rvyaM yadu॒kthyaM॑ ma॒ho gA॒hAddi॒va A nira॑dhukSata | indra॑ma॒bhi jAya॑mAnaM॒ sama॑svaran || divaH pIyUSaM pUrvyaM yadukthyaM maho gAhAddiva A niradhukSata | indramabhi jAyamAnaM samasvaran ||

hk transliteration

अध॒ यदि॒मे प॑वमान॒ रोद॑सी इ॒मा च॒ विश्वा॒ भुव॑ना॒भि म॒ज्मना॑ । यू॒थे न नि॒ष्ठा वृ॑ष॒भो वि ति॑ष्ठसे ॥ अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना । यूथे न निष्ठा वृषभो वि तिष्ठसे ॥

sanskrit

Since, Pavamāna, you by your might are chief over these two worlds and all these living beings, as a bull is ruler in a herd of kine.

english translation

adha॒ yadi॒me pa॑vamAna॒ roda॑sI i॒mA ca॒ vizvA॒ bhuva॑nA॒bhi ma॒jmanA॑ | yU॒the na ni॒SThA vR॑Sa॒bho vi ti॑SThase || adha yadime pavamAna rodasI imA ca vizvA bhuvanAbhi majmanA | yUthe na niSThA vRSabho vi tiSThase ||

hk transliteration

सोम॑: पुना॒नो अ॒व्यये॒ वारे॒ शिशु॒र्न क्रीळ॒न्पव॑मानो अक्षाः । स॒हस्र॑धारः श॒तवा॑ज॒ इन्दु॑: ॥ सोमः पुनानो अव्यये वारे शिशुर्न क्रीळन्पवमानो अक्षाः । सहस्रधारः शतवाज इन्दुः ॥

sanskrit

Pavamāna Soma sporting like a child drops filtered through the woollen fleece, thousand-streamed, having the might of a hundred, radiant.

english translation

soma॑: punA॒no a॒vyaye॒ vAre॒ zizu॒rna krILa॒npava॑mAno akSAH | sa॒hasra॑dhAraH za॒tavA॑ja॒ indu॑: || somaH punAno avyaye vAre zizurna krILanpavamAno akSAH | sahasradhAraH zatavAja induH ||

hk transliteration