Rig Veda

Progress:94.3%

अ॒भि द्यु॒म्नं बृ॒हद्यश॒ इष॑स्पते दिदी॒हि दे॑व देव॒युः । वि कोशं॑ मध्य॒मं यु॑व ॥ अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुः । वि कोशं मध्यमं युव ॥

sanskrit

Divine (Soma) lord of viands, who are devoted to the gods, bestow upon us brilliant and abundant food; separate the mid-aerial receptacle.

english translation

a॒bhi dyu॒mnaM bR॒hadyaza॒ iSa॑spate didI॒hi de॑va deva॒yuH | vi kozaM॑ madhya॒maM yu॑va || abhi dyumnaM bRhadyaza iSaspate didIhi deva devayuH | vi kozaM madhyamaM yuva ||

hk transliteration