Rig Veda

Progress:94.6%

वृषा॒ वि ज॑ज्ञे ज॒नय॒न्नम॑र्त्यः प्र॒तप॒ञ्ज्योति॑षा॒ तम॑: । स सुष्टु॑तः क॒विभि॑र्नि॒र्णिजं॑ दधे त्रि॒धात्व॑स्य॒ दंस॑सा ॥ वृषा वि जज्ञे जनयन्नमर्त्यः प्रतपञ्ज्योतिषा तमः । स सुष्टुतः कविभिर्निर्णिजं दधे त्रिधात्वस्य दंससा ॥

sanskrit

The showerer (of benefits) is manifested begetting (light) immortal, destroying the darkness with (his) radiance; glorified by the wise he has assumed his shining robe; the triple (oblation is supported) by his act.

english translation

vRSA॒ vi ja॑jJe ja॒naya॒nnama॑rtyaH pra॒tapa॒Jjyoti॑SA॒ tama॑: | sa suSTu॑taH ka॒vibhi॑rni॒rNijaM॑ dadhe tri॒dhAtva॑sya॒ daMsa॑sA || vRSA vi jajJe janayannamartyaH pratapaJjyotiSA tamaH | sa suSTutaH kavibhirnirNijaM dadhe tridhAtvasya daMsasA ||

hk transliteration