Rig Veda

Progress:94.5%

ए॒तमु॒ त्यं म॑द॒च्युतं॑ स॒हस्र॑धारं वृष॒भं दिवो॑ दुहुः । विश्वा॒ वसू॑नि॒ बिभ्र॑तम् ॥ एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवो दुहुः । विश्वा वसूनि बिभ्रतम् ॥

sanskrit

Him have they milked from heaven, the shedder of exhilarating juice, the thousand-streamed, the showerer (of benefits), bearing all treasures.

english translation

e॒tamu॒ tyaM ma॑da॒cyutaM॑ sa॒hasra॑dhAraM vRSa॒bhaM divo॑ duhuH | vizvA॒ vasU॑ni॒ bibhra॑tam || etamu tyaM madacyutaM sahasradhAraM vRSabhaM divo duhuH | vizvA vasUni bibhratam ||

hk transliteration

वृषा॒ वि ज॑ज्ञे ज॒नय॒न्नम॑र्त्यः प्र॒तप॒ञ्ज्योति॑षा॒ तम॑: । स सुष्टु॑तः क॒विभि॑र्नि॒र्णिजं॑ दधे त्रि॒धात्व॑स्य॒ दंस॑सा ॥ वृषा वि जज्ञे जनयन्नमर्त्यः प्रतपञ्ज्योतिषा तमः । स सुष्टुतः कविभिर्निर्णिजं दधे त्रिधात्वस्य दंससा ॥

sanskrit

The showerer (of benefits) is manifested begetting (light) immortal, destroying the darkness with (his) radiance; glorified by the wise he has assumed his shining robe; the triple (oblation is supported) by his act.

english translation

vRSA॒ vi ja॑jJe ja॒naya॒nnama॑rtyaH pra॒tapa॒Jjyoti॑SA॒ tama॑: | sa suSTu॑taH ka॒vibhi॑rni॒rNijaM॑ dadhe tri॒dhAtva॑sya॒ daMsa॑sA || vRSA vi jajJe janayannamartyaH pratapaJjyotiSA tamaH | sa suSTutaH kavibhirnirNijaM dadhe tridhAtvasya daMsasA ||

hk transliteration

स सु॑न्वे॒ यो वसू॑नां॒ यो रा॒यामा॑ने॒ता य इळा॑नाम् । सोमो॒ यः सु॑क्षिती॒नाम् ॥ स सुन्वे यो वसूनां यो रायामानेता य इळानाम् । सोमो यः सुक्षितीनाम् ॥

sanskrit

The Soma has been effused who is the bringer of treasures, the bringer of riches, the bringer of food, the bringer of fair homes.

english translation

sa su॑nve॒ yo vasU॑nAM॒ yo rA॒yAmA॑ne॒tA ya iLA॑nAm | somo॒ yaH su॑kSitI॒nAm || sa sunve yo vasUnAM yo rAyAmAnetA ya iLAnAm | somo yaH sukSitInAm ||

hk transliteration

यस्य॑ न॒ इन्द्र॒: पिबा॒द्यस्य॑ म॒रुतो॒ यस्य॑ वार्य॒मणा॒ भग॑: । आ येन॑ मि॒त्रावरु॑णा॒ करा॑मह॒ एन्द्र॒मव॑से म॒हे ॥ यस्य न इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः । आ येन मित्रावरुणा करामह एन्द्रमवसे महे ॥

sanskrit

Our (Soma) which Indra drinks, which the Maruts drink and Bhaga with Aryaman; through which we propitiate Mitra and Varuṇa and Indra, to obtain his powerful protection.

english translation

yasya॑ na॒ indra॒: pibA॒dyasya॑ ma॒ruto॒ yasya॑ vArya॒maNA॒ bhaga॑: | A yena॑ mi॒trAvaru॑NA॒ karA॑maha॒ endra॒mava॑se ma॒he || yasya na indraH pibAdyasya maruto yasya vAryamaNA bhagaH | A yena mitrAvaruNA karAmaha endramavase mahe ||

hk transliteration

इन्द्रा॑य सोम॒ पात॑वे॒ नृभि॑र्य॒तः स्वा॑यु॒धो म॒दिन्त॑मः । पव॑स्व॒ मधु॑मत्तमः ॥ इन्द्राय सोम पातवे नृभिर्यतः स्वायुधो मदिन्तमः । पवस्व मधुमत्तमः ॥

sanskrit

Soma, collected by the priests, well-armed, most exhilarating, most sweet-flavoured, flow for Indra to drink.

english translation

indrA॑ya soma॒ pAta॑ve॒ nRbhi॑rya॒taH svA॑yu॒dho ma॒dinta॑maH | pava॑sva॒ madhu॑mattamaH || indrAya soma pAtave nRbhiryataH svAyudho madintamaH | pavasva madhumattamaH ||

hk transliteration