Rig Veda

Progress:85.4%

अ॒भी न॑वन्ते अ॒द्रुह॑: प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । व॒त्सं न पूर्व॒ आयु॑नि जा॒तं रि॑हन्ति मा॒तर॑: ॥ अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् । वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ॥

sanskrit

The innocent waters repair to Soma dear to Indra and beloved (of all), as the material kine lick the new-born calf at the beginning of its life.

english translation

a॒bhI na॑vante a॒druha॑: pri॒yamindra॑sya॒ kAmya॑m | va॒tsaM na pUrva॒ Ayu॑ni jA॒taM ri॑hanti mA॒tara॑: || abhI navante adruhaH priyamindrasya kAmyam | vatsaM na pUrva Ayuni jAtaM rihanti mAtaraH ||

hk transliteration

पु॒ना॒न इ॑न्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् । त्वं वसू॑नि पुष्यसि॒ विश्वा॑नि दा॒शुषो॑ गृ॒हे ॥ पुनान इन्दवा भर सोम द्विबर्हसं रयिम् । त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे ॥

sanskrit

Indu, Soma, when purified bring us the riches of both worlds; you foster all treasures in the house of the donor (of the libation).

english translation

pu॒nA॒na i॑nda॒vA bha॑ra॒ soma॑ dvi॒barha॑saM ra॒yim | tvaM vasU॑ni puSyasi॒ vizvA॑ni dA॒zuSo॑ gR॒he || punAna indavA bhara soma dvibarhasaM rayim | tvaM vasUni puSyasi vizvAni dAzuSo gRhe ||

hk transliteration

त्वं धियं॑ मनो॒युजं॑ सृ॒जा वृ॒ष्टिं न त॑न्य॒तुः । त्वं वसू॑नि॒ पार्थि॑वा दि॒व्या च॑ सोम पुष्यसि ॥ त्वं धियं मनोयुजं सृजा वृष्टिं न तन्यतुः । त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ॥

sanskrit

Let loose your stream which is as rapid as thought; as the cloud (let loose) the rain; you Soma foster terrestrial and celestial treasures.”

english translation

tvaM dhiyaM॑ mano॒yujaM॑ sR॒jA vR॒STiM na ta॑nya॒tuH | tvaM vasU॑ni॒ pArthi॑vA di॒vyA ca॑ soma puSyasi || tvaM dhiyaM manoyujaM sRjA vRSTiM na tanyatuH | tvaM vasUni pArthivA divyA ca soma puSyasi ||

hk transliteration

परि॑ ते जि॒ग्युषो॑ यथा॒ धारा॑ सु॒तस्य॑ धावति । रंह॑माणा॒ व्य१॒॑व्ययं॒ वारं॑ वा॒जीव॑ सान॒सिः ॥ परि ते जिग्युषो यथा धारा सुतस्य धावति । रंहमाणा व्यव्ययं वारं वाजीव सानसिः ॥

sanskrit

Your stream when you are effused, swift-flowing bountiful, rushes through the sheep's hair like the horse of a victorious (hero).

english translation

pari॑ te ji॒gyuSo॑ yathA॒ dhArA॑ su॒tasya॑ dhAvati | raMha॑mANA॒ vya1॒॑vyayaM॒ vAraM॑ vA॒jIva॑ sAna॒siH || pari te jigyuSo yathA dhArA sutasya dhAvati | raMhamANA vyavyayaM vAraM vAjIva sAnasiH ||

hk transliteration

क्रत्वे॒ दक्षा॑य नः कवे॒ पव॑स्व सोम॒ धार॑या । इन्द्रा॑य॒ पात॑वे सु॒तो मि॒त्राय॒ वरु॑णाय च ॥ क्रत्वे दक्षाय नः कवे पवस्व सोम धारया । इन्द्राय पातवे सुतो मित्राय वरुणाय च ॥

sanskrit

Sage Soma flow in a stream for our enlightenment and invigoration, poured forth for Indra, Mitra and Varuṇa to drink.

english translation

kratve॒ dakSA॑ya naH kave॒ pava॑sva soma॒ dhAra॑yA | indrA॑ya॒ pAta॑ve su॒to mi॒trAya॒ varu॑NAya ca || kratve dakSAya naH kave pavasva soma dhArayA | indrAya pAtave suto mitrAya varuNAya ca ||

hk transliteration