Rig Veda

Progress:83.4%

आ नो॑ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श । इन्द्र॒ मा नो॒ वसो॒र्निर्भा॑क् ॥ आ नो भर दक्षिणेनाभि सव्येन प्र मृश । इन्द्र मा नो वसोर्निर्भाक् ॥

sanskrit

Bring us (gifts) with your right hand, and with your left bestow them on us; exclude us not, Indra, from wealth.

english translation

A no॑ bhara॒ dakSi॑NenA॒bhi sa॒vyena॒ pra mR॑za | indra॒ mA no॒ vaso॒rnirbhA॑k || A no bhara dakSiNenAbhi savyena pra mRza | indra mA no vasornirbhAk ||

hk transliteration

उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना॑नाम् । अदा॑शूष्टरस्य॒ वेद॑: ॥ उप क्रमस्वा भर धृषता धृष्णो जनानाम् । अदाशूष्टरस्य वेदः ॥

sanskrit

Come here, and bring us, daring one, with your resolute (mind), the wealth of him who is pre-eminently a niggard among men.

english translation

upa॑ krama॒svA bha॑ra dhRSa॒tA dhR॑SNo॒ janA॑nAm | adA॑zUSTarasya॒ veda॑: || upa kramasvA bhara dhRSatA dhRSNo janAnAm | adAzUSTarasya vedaH ||

hk transliteration

इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भि॒: सनि॑त्वः । अ॒स्माभि॒: सु तं स॑नुहि ॥ इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः । अस्माभिः सु तं सनुहि ॥

sanskrit

O Indra, give us abundantly that wealth is yours, and which is to be obtained by the wise (worshippers).

english translation

indra॒ ya u॒ nu te॒ asti॒ vAjo॒ vipre॑bhi॒: sani॑tvaH | a॒smAbhi॒: su taM sa॑nuhi || indra ya u nu te asti vAjo viprebhiH sanitvaH | asmAbhiH su taM sanuhi ||

hk transliteration

स॒द्यो॒जुव॑स्ते॒ वाजा॑ अ॒स्मभ्यं॑ वि॒श्वश्च॑न्द्राः । वशै॑श्च म॒क्षू ज॑रन्ते ॥ सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः । वशैश्च मक्षू जरन्ते ॥

sanskrit

May your all-rejoicing riches speedily come to us; full of desires, men immediately offer their praises.

english translation

sa॒dyo॒juva॑ste॒ vAjA॑ a॒smabhyaM॑ vi॒zvazca॑ndrAH | vazai॑zca ma॒kSU ja॑rante || sadyojuvaste vAjA asmabhyaM vizvazcandrAH | vazaizca makSU jarante ||

hk transliteration