Rig Veda

Progress:80.1%

इ॒मं नु मा॒यिनं॑ हुव॒ इन्द्र॒मीशा॑न॒मोज॑सा । म॒रुत्व॑न्तं॒ न वृ॒ञ्जसे॑ ॥ इमं नु मायिनं हुव इन्द्रमीशानमोजसा । मरुत्वन्तं न वृञ्जसे ॥

I invoke now for the destruction of my enemies the wise Indra attended by the Maruts, ruling all by his power.

english translation

i॒maM nu mA॒yinaM॑ huva॒ indra॒mIzA॑na॒moja॑sA । ma॒rutva॑ntaM॒ na vR॒Jjase॑ ॥ imaM nu mAyinaM huva indramIzAnamojasA । marutvantaM na vRJjase ॥

hk transliteration by Sanscript

अ॒यमिन्द्रो॑ म॒रुत्स॑खा॒ वि वृ॒त्रस्या॑भिन॒च्छिर॑: । वज्रे॑ण श॒तप॑र्वणा ॥ अयमिन्द्रो मरुत्सखा वि वृत्रस्याभिनच्छिरः । वज्रेण शतपर्वणा ॥

Indra, attended by the Maruts, has cleft the head of Vṛtra with his hundred-jointed thunderbolt.

english translation

a॒yamindro॑ ma॒rutsa॑khA॒ vi vR॒trasyA॑bhina॒cchira॑: । vajre॑Na za॒tapa॑rvaNA ॥ ayamindro marutsakhA vi vRtrasyAbhinacchiraH । vajreNa zataparvaNA ॥

hk transliteration by Sanscript

वा॒वृ॒धा॒नो म॒रुत्स॒खेन्द्रो॒ वि वृ॒त्रमै॑रयत् । सृ॒जन्त्स॑मु॒द्रिया॑ अ॒पः ॥ वावृधानो मरुत्सखेन्द्रो वि वृत्रमैरयत् । सृजन्त्समुद्रिया अपः ॥

Indra increasing in might, attended by the Maruts, has torn Vṛtra asunder, letting loose the waters of the firmament.

english translation

vA॒vR॒dhA॒no ma॒rutsa॒khendro॒ vi vR॒tramai॑rayat । sR॒jantsa॑mu॒driyA॑ a॒paH ॥ vAvRdhAno marutsakhendro vi vRtramairayat । sRjantsamudriyA apaH ॥

hk transliteration by Sanscript

अ॒यं ह॒ येन॒ वा इ॒दं स्व॑र्म॒रुत्व॑ता जि॒तम् । इन्द्रे॑ण॒ सोम॑पीतये ॥ अयं ह येन वा इदं स्वर्मरुत्वता जितम् । इन्द्रेण सोमपीतये ॥

This is that Indra, by whom assisted by the Maruts, yonder heaven was conquered, to quaff the Soma.

english translation

a॒yaM ha॒ yena॒ vA i॒daM sva॑rma॒rutva॑tA ji॒tam । indre॑Na॒ soma॑pItaye ॥ ayaM ha yena vA idaM svarmarutvatA jitam । indreNa somapItaye ॥

hk transliteration by Sanscript

म॒रुत्व॑न्तमृजी॒षिण॒मोज॑स्वन्तं विर॒प्शिन॑म् । इन्द्रं॑ गी॒र्भिर्ह॑वामहे ॥ मरुत्वन्तमृजीषिणमोजस्वन्तं विरप्शिनम् । इन्द्रं गीर्भिर्हवामहे ॥

We invoke with our praises the mighty Indra, accompanied by the Maruts, the vigorous accepter of the residue of the Soma oblation.

english translation

ma॒rutva॑ntamRjI॒SiNa॒moja॑svantaM vira॒pzina॑m । indraM॑ gI॒rbhirha॑vAmahe ॥ marutvantamRjISiNamojasvantaM virapzinam । indraM gIrbhirhavAmahe ॥

hk transliteration by Sanscript