Rig Veda

Progress:45.9%

गिरो॑ जुषेथामध्व॒रं जु॑षेथां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥ गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम् । सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥

sanskrit

Be gratified, deities, by our praises, be gratified by the sacrifice, recognize, deities, all the offerings inthis ceremony; united with the dawn and with Sūrya, bring us, Aśvins, food.

english translation

giro॑ juSethAmadhva॒raM ju॑SethAM॒ vizve॒ha de॑vau॒ sava॒nAva॑ gacchatam | sa॒joSa॑sA u॒SasA॒ sUrye॑Na॒ ceSaM॑ no voLhamazvinA || giro juSethAmadhvaraM juSethAM vizveha devau savanAva gacchatam | sajoSasA uSasA sUryeNa ceSaM no voLhamazvinA ||

hk transliteration

हा॒रि॒द्र॒वेव॑ पतथो॒ वनेदुप॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥ हारिद्रवेव पतथो वनेदुप सोमं सुतं महिषेवाव गच्छथः । सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥

sanskrit

You alight upon the effused Soma as the Hāridravā plunges unto the water; you fall upon it like two buffaloes (plunging into a pool); united with the dawn and with Sūrya, come, Aśvins, by the triple path.

english translation

hA॒ri॒dra॒veva॑ patatho॒ vanedupa॒ somaM॑ su॒taM ma॑hi॒SevAva॑ gacchathaH | sa॒joSa॑sA u॒SasA॒ sUrye॑Na ca॒ trirva॒rtiryA॑tamazvinA || hAridraveva patatho vanedupa somaM sutaM mahiSevAva gacchathaH | sajoSasA uSasA sUryeNa ca trirvartiryAtamazvinA ||

hk transliteration

हं॒सावि॑व पतथो अध्व॒गावि॑व॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥ हंसाविव पतथो अध्वगाविव सोमं सुतं महिषेवाव गच्छथः । सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥

sanskrit

As two geese, as two travellers, as two buffaloes (hasten to water), you alight, Aśvins, upon the effusedSoma; united with the dawn and with Sūrya, come, Aśvins, by the triple path.

english translation

haM॒sAvi॑va patatho adhva॒gAvi॑va॒ somaM॑ su॒taM ma॑hi॒SevAva॑ gacchathaH | sa॒joSa॑sA u॒SasA॒ sUrye॑Na ca॒ trirva॒rtiryA॑tamazvinA || haMsAviva patatho adhvagAviva somaM sutaM mahiSevAva gacchathaH | sajoSasA uSasA sUryeNa ca trirvartiryAtamazvinA ||

hk transliteration

पिब॑तं च तृप्णु॒तं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥ पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम् । सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥

sanskrit

Drink, Aśvins, the Soma, and satiate yourselves; come here; give us progeny; give us wealth; unitedwith the dawn and with Sūrya, give us, Aśvins, strength.

english translation

piba॑taM ca tRpNu॒taM cA ca॑ gacchataM pra॒jAM ca॑ dha॒ttaM dravi॑NaM ca dhattam | sa॒joSa॑sA u॒SasA॒ sUrye॑Na॒ corjaM॑ no dhattamazvinA || pibataM ca tRpNutaM cA ca gacchataM prajAM ca dhattaM draviNaM ca dhattam | sajoSasA uSasA sUryeNa corjaM no dhattamazvinA ||

hk transliteration