Rig Veda

Progress:92.3%

ता गृ॑णीहि नम॒स्ये॑भिः शू॒षैः सु॒म्नेभि॒रिन्द्रा॒वरु॑णा चका॒ना । वज्रे॑णा॒न्यः शव॑सा॒ हन्ति॑ वृ॒त्रं सिष॑क्त्य॒न्यो वृ॒जने॑षु॒ विप्र॑: ॥ ता गृणीहि नमस्येभिः शूषैः सुम्नेभिरिन्द्रावरुणा चकाना । वज्रेणान्यः शवसा हन्ति वृत्रं सिषक्त्यन्यो वृजनेषु विप्रः ॥

sanskrit

Praise Mitra and Varuṇa, renowned or all glorious energies and enjoyment; one of whom slays Vṛtra with the thunderbolt, the other, intelligent by his might, comes to the aid (of the pious when) in difficulties.

english translation

tA gR॑NIhi nama॒sye॑bhiH zU॒SaiH su॒mnebhi॒rindrA॒varu॑NA cakA॒nA | vajre॑NA॒nyaH zava॑sA॒ hanti॑ vR॒traM siSa॑ktya॒nyo vR॒jane॑Su॒ vipra॑: || tA gRNIhi namasyebhiH zUSaiH sumnebhirindrAvaruNA cakAnA | vajreNAnyaH zavasA hanti vRtraM siSaktyanyo vRjaneSu vipraH ||

hk transliteration