Rig Veda

Progress:80.9%

श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरे॒: सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ ॥ श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥

sanskrit

He ovecomes his enemy, and acquires food, who worships the victorious Indra and Agni, the lords of infinite opulence, most powerful in strength, desirous of (sacrificial) food.

english translation

znatha॑dvR॒tramu॒ta sa॑noti॒ vAja॒mindrA॒ yo a॒gnI sahu॑rI sapa॒ryAt | i॒ra॒jyantA॑ vasa॒vya॑sya॒ bhUre॒: saha॑stamA॒ saha॑sA vAja॒yantA॑ || znathadvRtramuta sanoti vAjamindrA yo agnI sahurI saparyAt | irajyantA vasavyasya bhUreH sahastamA sahasA vAjayantA ||

hk transliteration

ता यो॑धिष्टम॒भि गा इ॑न्द्र नू॒नम॒पः स्व॑रु॒षसो॑ अग्न ऊ॒ळ्हाः । दिश॒: स्व॑रु॒षस॑ इन्द्र चि॒त्रा अ॒पो गा अ॑ग्ने युवसे नि॒युत्वा॑न् ॥ ता योधिष्टमभि गा इन्द्र नूनमपः स्वरुषसो अग्न ऊळ्हाः । दिशः स्वरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान् ॥

sanskrit

Indra and Agni, verily you have combated for (the recovery of) the cows, the waters, the sun, the dawns that had been carried away (by the asuras); you reunite, Indra (with the world), the quarters of the horizon, the sun, the wonderful waters, the dawns, the cattle and so do you, Agni, who have the Niyut steeds.

english translation

tA yo॑dhiSTama॒bhi gA i॑ndra nU॒nama॒paH sva॑ru॒Saso॑ agna U॒LhAH | diza॒: sva॑ru॒Sasa॑ indra ci॒trA a॒po gA a॑gne yuvase ni॒yutvA॑n || tA yodhiSTamabhi gA indra nUnamapaH svaruSaso agna ULhAH | dizaH svaruSasa indra citrA apo gA agne yuvase niyutvAn ||

hk transliteration

आ वृ॑त्रहणा वृत्र॒हभि॒: शुष्मै॒रिन्द्र॑ या॒तं नमो॑भिरग्ने अ॒र्वाक् । यु॒वं राधो॑भि॒रक॑वेभिरि॒न्द्राग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभि॑: ॥ आ वृत्रहणा वृत्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक् । युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः ॥

sanskrit

Slayers of Vṛtra, Indra and Agni, come down with foe-subduing energies, (to be invigorated) by (our) offerings; be manifest to us, Indra and Agni, with unblameable and most excellent riches.

english translation

A vR॑trahaNA vRtra॒habhi॒: zuSmai॒rindra॑ yA॒taM namo॑bhiragne a॒rvAk | yu॒vaM rAdho॑bhi॒raka॑vebhiri॒ndrAgne॑ a॒sme bha॑vatamutta॒mebhi॑: || A vRtrahaNA vRtrahabhiH zuSmairindra yAtaM namobhiragne arvAk | yuvaM rAdhobhirakavebhirindrAgne asme bhavatamuttamebhiH ||

hk transliteration

ता हु॑वे॒ ययो॑रि॒दं प॒प्ने विश्वं॑ पु॒रा कृ॒तम् । इ॒न्द्रा॒ग्नी न म॑र्धतः ॥ ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम् । इन्द्राग्नी न मर्धतः ॥

sanskrit

I invoke those two, the whole of whose deeds of old have been celebrated; Indra and Agni harm us not.

english translation

tA hu॑ve॒ yayo॑ri॒daM pa॒pne vizvaM॑ pu॒rA kR॒tam | i॒ndrA॒gnI na ma॑rdhataH || tA huve yayoridaM papne vizvaM purA kRtam | indrAgnI na mardhataH ||

hk transliteration

उ॒ग्रा वि॑घ॒निना॒ मृध॑ इन्द्रा॒ग्नी ह॑वामहे । ता नो॑ मृळात ई॒दृशे॑ ॥ उग्रा विघनिना मृध इन्द्राग्नी हवामहे । ता नो मृळात ईदृशे ॥

sanskrit

We invoke the fierce Indra and Agni, the slayers of enemies; may they give us success in similar warfare.

english translation

u॒grA vi॑gha॒ninA॒ mRdha॑ indrA॒gnI ha॑vAmahe | tA no॑ mRLAta I॒dRze॑ || ugrA vighaninA mRdha indrAgnI havAmahe | tA no mRLAta IdRze ||

hk transliteration