Rig Veda

Progress:80.9%

श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरे॒: सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ ॥ श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥

sanskrit

He ovecomes his enemy, and acquires food, who worships the victorious Indra and Agni, the lords of infinite opulence, most powerful in strength, desirous of (sacrificial) food.

english translation

znatha॑dvR॒tramu॒ta sa॑noti॒ vAja॒mindrA॒ yo a॒gnI sahu॑rI sapa॒ryAt | i॒ra॒jyantA॑ vasa॒vya॑sya॒ bhUre॒: saha॑stamA॒ saha॑sA vAja॒yantA॑ || znathadvRtramuta sanoti vAjamindrA yo agnI sahurI saparyAt | irajyantA vasavyasya bhUreH sahastamA sahasA vAjayantA ||

hk transliteration