Rig Veda

Progress:70.6%

मा व॒ एनो॑ अ॒न्यकृ॑तं भुजेम॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे । विश्व॑स्य॒ हि क्षय॑थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं॑ रीरिषीष्ट ॥ मा व एनो अन्यकृतं भुजेम मा तत्कर्म वसवो यच्चयध्वे । विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस्तन्वं रीरिषीष्ट ॥

sanskrit

Let us not suffer for the sin committed by another; let us not do that which, Vasus, you prohibit; you rule universal gods, over the universe; (so provide that) mine enemy may inflict injury on his own person.

english translation

mA va॒ eno॑ a॒nyakR॑taM bhujema॒ mA tatka॑rma vasavo॒ yaccaya॑dhve | vizva॑sya॒ hi kSaya॑tha vizvadevAH sva॒yaM ri॒pusta॒nvaM॑ rIriSISTa || mA va eno anyakRtaM bhujema mA tatkarma vasavo yaccayadhve | vizvasya hi kSayatha vizvadevAH svayaM ripustanvaM rIriSISTa ||

hk transliteration