Rig Veda

Progress:64.3%

आ स॑खायः सब॒र्दुघां॑ धे॒नुम॑जध्व॒मुप॒ नव्य॑सा॒ वच॑: । सृ॒जध्व॒मन॑पस्फुराम् ॥ आ सखायः सबर्दुघां धेनुमजध्वमुप नव्यसा वचः । सृजध्वमनपस्फुराम् ॥

sanskrit

Approach, friends the milk-yielding cow with a new song, and let her loose unharmed.

english translation

A sa॑khAyaH saba॒rdughAM॑ dhe॒numa॑jadhva॒mupa॒ navya॑sA॒ vaca॑: | sR॒jadhva॒mana॑pasphurAm || A sakhAyaH sabardughAM dhenumajadhvamupa navyasA vacaH | sRjadhvamanapasphurAm ||

hk transliteration

या शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नवे॒ श्रवोऽमृ॑त्यु॒ धुक्ष॑त । या मृ॑ळी॒के म॒रुतां॑ तु॒राणां॒ या सु॒म्नैरे॑व॒याव॑री ॥ या शर्धाय मारुताय स्वभानवे श्रवोऽमृत्यु धुक्षत । या मृळीके मरुतां तुराणां या सुम्नैरेवयावरी ॥

sanskrit

She who yields immortal food to the powerful, self-irradiating band of the Maruts, who (is anxious) for the gratiication of the self-moving Maruts, who traverse the sky with (the passing waters0, shedding delight.

english translation

yA zardhA॑ya॒ mAru॑tAya॒ svabhA॑nave॒ zravo'mR॑tyu॒ dhukSa॑ta | yA mR॑LI॒ke ma॒rutAM॑ tu॒rANAM॒ yA su॒mnaire॑va॒yAva॑rI || yA zardhAya mArutAya svabhAnave zravo'mRtyu dhukSata | yA mRLIke marutAM turANAM yA sumnairevayAvarI ||

hk transliteration

भ॒रद्वा॑जा॒याव॑ धुक्षत द्वि॒ता । धे॒नुं च॑ वि॒श्वदो॑हस॒मिषं॑ च वि॒श्वभो॑जसम् ॥ भरद्वाजायाव धुक्षत द्विता । धेनुं च विश्वदोहसमिषं च विश्वभोजसम् ॥

sanskrit

Milk for Bharadvāja the twofold (blessing), the cow that gives milk to the universe, food that is sufficient for all.

english translation

bha॒radvA॑jA॒yAva॑ dhukSata dvi॒tA | dhe॒nuM ca॑ vi॒zvado॑hasa॒miSaM॑ ca vi॒zvabho॑jasam || bharadvAjAyAva dhukSata dvitA | dhenuM ca vizvadohasamiSaM ca vizvabhojasam ||

hk transliteration

तं व॒ इन्द्रं॒ न सु॒क्रतुं॒ वरु॑णमिव मा॒यिन॑म् । अ॒र्य॒मणं॒ न म॒न्द्रं सृ॒प्रभो॑जसं॒ विष्णुं॒ न स्तु॑ष आ॒दिशे॑ ॥ तं व इन्द्रं न सुक्रतुं वरुणमिव मायिनम् । अर्यमणं न मन्द्रं सृप्रभोजसं विष्णुं न स्तुष आदिशे ॥

sanskrit

I praise you, the (company of Maruts), for the distribution of wealth; (the company that), like Indra, is the achiever of great deeds; sagacious like Varuṇa; adorable as Aryaman and munificent as Viṣṇu.

english translation

taM va॒ indraM॒ na su॒kratuM॒ varu॑Namiva mA॒yina॑m | a॒rya॒maNaM॒ na ma॒ndraM sR॒prabho॑jasaM॒ viSNuM॒ na stu॑Sa A॒dize॑ || taM va indraM na sukratuM varuNamiva mAyinam | aryamaNaM na mandraM sRprabhojasaM viSNuM na stuSa Adize ||

hk transliteration

त्वे॒षं शर्धो॒ न मारु॑तं तुवि॒ष्वण्य॑न॒र्वाणं॑ पू॒षणं॒ सं यथा॑ श॒ता । सं स॒हस्रा॒ कारि॑षच्चर्ष॒णिभ्य॒ आँ आ॒विर्गू॒ळ्हा वसू॑ करत्सु॒वेदा॑ नो॒ वसू॑ करत् ॥ त्वेषं शर्धो न मारुतं तुविष्वण्यनर्वाणं पूषणं सं यथा शता । सं सहस्रा कारिषच्चर्षणिभ्य आँ आविर्गूळ्हा वसू करत्सुवेदा नो वसू करत् ॥

sanskrit

I now (glorify) the brilliant vigour of the company of the Maruts, loud-sounding, irresistible, cherishing, whereby hundreds and thousands (of treasures) are bestowed collectively upon men; may that (company) make hidden wealth manifes; may it render the wealth easily accessible to us.

english translation

tve॒SaM zardho॒ na mAru॑taM tuvi॒SvaNya॑na॒rvANaM॑ pU॒SaNaM॒ saM yathA॑ za॒tA | saM sa॒hasrA॒ kAri॑SaccarSa॒Nibhya॒ A~ A॒virgU॒LhA vasU॑ karatsu॒vedA॑ no॒ vasU॑ karat || tveSaM zardho na mArutaM tuviSvaNyanarvANaM pUSaNaM saM yathA zatA | saM sahasrA kAriSaccarSaNibhya A~ AvirgULhA vasU karatsuvedA no vasU karat ||

hk transliteration