Rig Veda

Progress:64.6%

भ॒रद्वा॑जा॒याव॑ धुक्षत द्वि॒ता । धे॒नुं च॑ वि॒श्वदो॑हस॒मिषं॑ च वि॒श्वभो॑जसम् ॥ भरद्वाजायाव धुक्षत द्विता । धेनुं च विश्वदोहसमिषं च विश्वभोजसम् ॥

sanskrit

Milk for Bharadvāja the twofold (blessing), the cow that gives milk to the universe, food that is sufficient for all.

english translation

bha॒radvA॑jA॒yAva॑ dhukSata dvi॒tA | dhe॒nuM ca॑ vi॒zvado॑hasa॒miSaM॑ ca vi॒zvabho॑jasam || bharadvAjAyAva dhukSata dvitA | dhenuM ca vizvadohasamiSaM ca vizvabhojasam ||

hk transliteration