Rig Veda

Progress:62.2%

वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीर॑: । गोभि॒: संन॑द्धो असि वी॒ळय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥ वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः । गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ॥

sanskrit

(Chariot made of the) forest lord, be strong of fabric; be our friend; be our protector, and be manned by warriors; you are wrapped with cow-hides; keep us steady; and may he who rides in you be victorious over conquered (foes).

english translation

vana॑spate vI॒Dva॑Ggo॒ hi bhU॒yA a॒smatsa॑khA pra॒tara॑NaH su॒vIra॑: | gobhi॒: saMna॑ddho asi vI॒Laya॑svAsthA॒tA te॑ jayatu॒ jetvA॑ni || vanaspate vIDvaGgo hi bhUyA asmatsakhA prataraNaH suvIraH | gobhiH saMnaddho asi vILayasvAsthAtA te jayatu jetvAni ||

hk transliteration

दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्य॒: पर्याभृ॑तं॒ सह॑: । अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रं॑ ह॒विषा॒ रथं॑ यज ॥ दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः । अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज ॥

sanskrit

Worship with oblations the chariot constructed of the substance of heaven and earth, the extracted essence of the forest lords; the velocity of the waters; the encompassed with the cow-hide; the thunderbolt (of Indra).

english translation

di॒vaspR॑thi॒vyAH paryoja॒ udbhR॑taM॒ vana॒spati॑bhya॒: paryAbhR॑taM॒ saha॑: | a॒pAmo॒jmAnaM॒ pari॒ gobhi॒rAvR॑ta॒mindra॑sya॒ vajraM॑ ha॒viSA॒ rathaM॑ yaja || divaspRthivyAH paryoja udbhRtaM vanaspatibhyaH paryAbhRtaM sahaH | apAmojmAnaM pari gobhirAvRtamindrasya vajraM haviSA rathaM yaja ||

hk transliteration

इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभि॑: । सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥ इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः । सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥

sanskrit

Do you, divine chariot, who are the thunderbolt of Indra, the precursor of the Maruts, the embryo of Mitra, the navel of Varuṇa, propitiated by this our sacrifice, accept the oblation.

english translation

indra॑sya॒ vajro॑ ma॒rutA॒manI॑kaM mi॒trasya॒ garbho॒ varu॑Nasya॒ nAbhi॑: | semAM no॑ ha॒vyadA॑tiM juSA॒No deva॑ ratha॒ prati॑ ha॒vyA gR॑bhAya || indrasya vajro marutAmanIkaM mitrasya garbho varuNasya nAbhiH | semAM no havyadAtiM juSANo deva ratha prati havyA gRbhAya ||

hk transliteration

उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् । स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ॥ उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् । स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥

sanskrit

War-drum, fill with your sound both heaven and earth; and let all things, fixed or moveable, be aware of it; do you, who are associated with Indra and the gods, drive away our foes to the remotest distance.

english translation

upa॑ zvAsaya pRthi॒vImu॒ta dyAM pu॑ru॒trA te॑ manutAM॒ viSThi॑taM॒ jaga॑t | sa du॑ndubhe sa॒jUrindre॑Na de॒vairdU॒rAddavI॑yo॒ apa॑ sedha॒ zatrU॑n || upa zvAsaya pRthivImuta dyAM purutrA te manutAM viSThitaM jagat | sa dundubhe sajUrindreNa devairdUrAddavIyo apa sedha zatrUn ||

hk transliteration

आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आ धा॒ निः ष्ट॑निहि दुरि॒ता बाध॑मानः । अप॑ प्रोथ दुन्दुभे दु॒च्छुना॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒ळय॑स्व ॥ आ क्रन्दय बलमोजो न आ धा निः ष्टनिहि दुरिता बाधमानः । अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिरसि वीळयस्व ॥

sanskrit

Sound loud against the (hostile) host; animate our prowess; thunder aloud, terrifying the evil-minded; rapid, drum, those whose delight is to harm us; you are the fist of Indra; inspire us with fierceness.

english translation

A kra॑ndaya॒ bala॒mojo॑ na॒ A dhA॒ niH STa॑nihi duri॒tA bAdha॑mAnaH | apa॑ protha dundubhe du॒cchunA॑ i॒ta indra॑sya mu॒STira॑si vI॒Laya॑sva || A krandaya balamojo na A dhA niH STanihi duritA bAdhamAnaH | apa protha dundubhe ducchunA ita indrasya muSTirasi vILayasva ||

hk transliteration