Rig Veda

Progress:62.4%

दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्य॒: पर्याभृ॑तं॒ सह॑: । अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रं॑ ह॒विषा॒ रथं॑ यज ॥ दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः । अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज ॥

sanskrit

Worship with oblations the chariot constructed of the substance of heaven and earth, the extracted essence of the forest lords; the velocity of the waters; the encompassed with the cow-hide; the thunderbolt (of Indra).

english translation

di॒vaspR॑thi॒vyAH paryoja॒ udbhR॑taM॒ vana॒spati॑bhya॒: paryAbhR॑taM॒ saha॑: | a॒pAmo॒jmAnaM॒ pari॒ gobhi॒rAvR॑ta॒mindra॑sya॒ vajraM॑ ha॒viSA॒ rathaM॑ yaja || divaspRthivyAH paryoja udbhRtaM vanaspatibhyaH paryAbhRtaM sahaH | apAmojmAnaM pari gobhirAvRtamindrasya vajraM haviSA rathaM yaja ||

hk transliteration