Rig Veda

Progress:59.0%

स्वा॒दुष्किला॒यं मधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायम् । उ॒तो न्व१॒॑स्य प॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ॥ स्वादुष्किलायं मधुमाँ उतायं तीव्रः किलायं रसवाँ उतायम् । उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥

sanskrit

Savoury indeed is this (Soma); sweet is it, sharp, and full of flavour; no one is able to encounter Indra in battles after he has been quaffing this (Soma).

english translation

svA॒duSkilA॒yaM madhu॑mA~ u॒tAyaM tI॒vraH kilA॒yaM rasa॑vA~ u॒tAyam | u॒to nva1॒॑sya pa॑pi॒vAMsa॒mindraM॒ na kazca॒na sa॑hata Aha॒veSu॑ || svAduSkilAyaM madhumA~ utAyaM tIvraH kilAyaM rasavA~ utAyam | uto nvasya papivAMsamindraM na kazcana sahata AhaveSu ||

hk transliteration