Rig Veda

Progress:58.2%

इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू॑थं स्वस्ति॒मत् । छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं॑ च या॒वया॑ दि॒द्युमे॑भ्यः ॥ इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् । छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥

sanskrit

Give, Indra, to the affluent, and to me also, a sheltering and prosperous dwelling combining three elements, and defending in three ways and keep from them the blazing (weapon of our foes).

english translation

indra॑ tri॒dhAtu॑ zara॒NaM tri॒varU॑thaM svasti॒mat | cha॒rdirya॑ccha ma॒ghava॑dbhyazca॒ mahyaM॑ ca yA॒vayA॑ di॒dyume॑bhyaH || indra tridhAtu zaraNaM trivarUthaM svastimat | chardiryaccha maghavadbhyazca mahyaM ca yAvayA didyumebhyaH ||

hk transliteration