Rig Veda

Progress:58.0%

यद्वा॑ तृ॒क्षौ म॑घवन्द्रु॒ह्यावा जने॒ यत्पू॒रौ कच्च॒ वृष्ण्य॑म् । अ॒स्मभ्यं॒ तद्रि॑रीहि॒ सं नृ॒षाह्ये॒ऽमित्रा॑न्पृ॒त्सु तु॒र्वणे॑ ॥ यद्वा तृक्षौ मघवन्द्रुह्यावा जने यत्पूरौ कच्च वृष्ण्यम् । अस्मभ्यं तद्रिरीहि सं नृषाह्येऽमित्रान्पृत्सु तुर्वणे ॥

sanskrit

Whatever vigour, Maghavan, (existed) in Tṛkṣu, in Druhyu, in Puru, bestow fully upon us in conflicts with foes, so that we may destroy our enemies in war.

english translation

yadvA॑ tR॒kSau ma॑ghavandru॒hyAvA jane॒ yatpU॒rau kacca॒ vRSNya॑m | a॒smabhyaM॒ tadri॑rIhi॒ saM nR॒SAhye॒'mitrA॑npR॒tsu tu॒rvaNe॑ || yadvA tRkSau maghavandruhyAvA jane yatpUrau kacca vRSNyam | asmabhyaM tadrirIhi saM nRSAhye'mitrAnpRtsu turvaNe ||

hk transliteration