Rig Veda

Progress:50.2%

यं व॒र्धय॒न्तीद्गिर॒: पतिं॑ तु॒रस्य॒ राध॑सः । तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं॑ सपर्यतः ॥ यं वर्धयन्तीद्गिरः पतिं तुरस्य राधसः । तमिन्न्वस्य रोदसी देवी शुष्मं सपर्यतः ॥

The divine heaven and earth adore that vigour of his, which our hymns augment, the appropriator of the riches of the foe.

english translation

yaM va॒rdhaya॒ntIdgira॒: patiM॑ tu॒rasya॒ rAdha॑saH । taminnva॑sya॒ roda॑sI de॒vI zuSmaM॑ saparyataH ॥ yaM vardhayantIdgiraH patiM turasya rAdhasaH । taminnvasya rodasI devI zuSmaM saparyataH ॥

hk transliteration by Sanscript