Rig Veda

Progress:43.4%

सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्य॑न्ति वि॒भ्वो॑ मनी॒षाः । पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी॑णां पस्पृ॒ध्र इन्द्रे॒ अध्यु॑क्था॒र्का ॥ सं च त्वे जग्मुर्गिर इन्द्र पूर्वीर्वि च त्वद्यन्ति विभ्वो मनीषाः । पुरा नूनं च स्तुतय ऋषीणां पस्पृध्र इन्द्रे अध्युक्थार्का ॥

sanskrit

Many praises, Indra, are concentrated in you; from you abundant comemndations diversely proceed; to you, formerly and at presen, the praises of the sages, their prayers and hymns, vie (in glorifying) Indra.

english translation

saM ca॒ tve ja॒gmurgira॑ indra pU॒rvIrvi ca॒ tvadya॑nti vi॒bhvo॑ manI॒SAH | pu॒rA nU॒naM ca॑ stu॒taya॒ RSI॑NAM paspR॒dhra indre॒ adhyu॑kthA॒rkA || saM ca tve jagmurgira indra pUrvIrvi ca tvadyanti vibhvo manISAH | purA nUnaM ca stutaya RSINAM paspRdhra indre adhyukthArkA ||

hk transliteration

पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒ एक॑: पुरुप्रश॒स्तो अस्ति॑ य॒ज्ञैः । रथो॒ न म॒हे शव॑से युजा॒नो॒३॒॑ऽस्माभि॒रिन्द्रो॑ अनु॒माद्यो॑ भूत् ॥ पुरुहूतो यः पुरुगूर्त ऋभ्वाँ एकः पुरुप्रशस्तो अस्ति यज्ञैः । रथो न महे शवसे युजानोऽस्माभिरिन्द्रो अनुमाद्यो भूत् ॥

sanskrit

May that Indra ever be propitiated, by us who is the invoked of many, mighty and chief, especially honoured by sacrifices, and to whom, as to a conveyance, we are attached for (the attainment of) great strength.

english translation

pu॒ru॒hU॒to yaH pu॑rugU॒rta RbhvA~॒ eka॑: purupraza॒sto asti॑ ya॒jJaiH | ratho॒ na ma॒he zava॑se yujA॒no॒3॒॑'smAbhi॒rindro॑ anu॒mAdyo॑ bhUt || puruhUto yaH purugUrta RbhvA~ ekaH puruprazasto asti yajJaiH | ratho na mahe zavase yujAno'smAbhirindro anumAdyo bhUt ||

hk transliteration

न यं हिंस॑न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय॑न्तीः । यदि॑ स्तो॒तार॑: श॒तं यत्स॒हस्रं॑ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै ॥ न यं हिंसन्ति धीतयो न वाणीरिन्द्रं नक्षन्तीदभि वर्धयन्तीः । यदि स्तोतारः शतं यत्सहस्रं गृणन्ति गिर्वणसं शं तदस्मै ॥

sanskrit

All praises contributing to his exaltation proceed to Indra, whom no acts, no words can harm, since hundreds and thousands of adorers glorify him who is entitled to praise, and so afford him gratification.

english translation

na yaM hiMsa॑nti dhI॒tayo॒ na vANI॒rindraM॒ nakSa॒ntIda॒bhi va॒rdhaya॑ntIH | yadi॑ sto॒tAra॑: za॒taM yatsa॒hasraM॑ gR॒Nanti॒ girva॑NasaM॒ zaM tada॑smai || na yaM hiMsanti dhItayo na vANIrindraM nakSantIdabhi vardhayantIH | yadi stotAraH zataM yatsahasraM gRNanti girvaNasaM zaM tadasmai ||

hk transliteration

अस्मा॑ ए॒तद्दि॒व्य१॒॑र्चेव॑ मा॒सा मि॑मि॒क्ष इन्द्रे॒ न्य॑यामि॒ सोम॑: । जनं॒ न धन्व॑न्न॒भि सं यदाप॑: स॒त्रा वा॑वृधु॒र्हव॑नानि य॒ज्ञैः ॥ अस्मा एतद्दिव्यर्चेव मासा मिमिक्ष इन्द्रे न्ययामि सोमः । जनं न धन्वन्नभि सं यदापः सत्रा वावृधुर्हवनानि यज्ञैः ॥

sanskrit

The mixed Soma has been prepared for Indra, (to be offered) on the day (of the sacrifice), with reverence-like adoration, when praises, together with offerings, yield him increase, as when water (revives) a man in a desert waste.

english translation

asmA॑ e॒taddi॒vya1॒॑rceva॑ mA॒sA mi॑mi॒kSa indre॒ nya॑yAmi॒ soma॑: | janaM॒ na dhanva॑nna॒bhi saM yadApa॑: sa॒trA vA॑vRdhu॒rhava॑nAni ya॒jJaiH || asmA etaddivyarceva mAsA mimikSa indre nyayAmi somaH | janaM na dhanvannabhi saM yadApaH satrA vAvRdhurhavanAni yajJaiH ||

hk transliteration

अस्मा॑ ए॒तन्मह्या॑ङ्गू॒षम॑स्मा॒ इन्द्रा॑य स्तो॒त्रं म॒तिभि॑रवाचि । अस॒द्यथा॑ मह॒ति वृ॑त्र॒तूर्य॒ इन्द्रो॑ वि॒श्वायु॑रवि॒ता वृ॒धश्च॑ ॥ अस्मा एतन्मह्याङ्गूषमस्मा इन्द्राय स्तोत्रं मतिभिरवाचि । असद्यथा महति वृत्रतूर्य इन्द्रो विश्वायुरविता वृधश्च ॥

sanskrit

To this Indra has this earnest eulogy been addressed by the devout, in order that the all-pervading Indra may be our defender and exalter in the great conflict with (our) foes.

english translation

asmA॑ e॒tanmahyA॑GgU॒Sama॑smA॒ indrA॑ya sto॒traM ma॒tibhi॑ravAci | asa॒dyathA॑ maha॒ti vR॑tra॒tUrya॒ indro॑ vi॒zvAyu॑ravi॒tA vR॒dhazca॑ || asmA etanmahyAGgUSamasmA indrAya stotraM matibhiravAci | asadyathA mahati vRtratUrya indro vizvAyuravitA vRdhazca ||

hk transliteration