Rig Veda

Progress:43.4%

सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्य॑न्ति वि॒भ्वो॑ मनी॒षाः । पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी॑णां पस्पृ॒ध्र इन्द्रे॒ अध्यु॑क्था॒र्का ॥ सं च त्वे जग्मुर्गिर इन्द्र पूर्वीर्वि च त्वद्यन्ति विभ्वो मनीषाः । पुरा नूनं च स्तुतय ऋषीणां पस्पृध्र इन्द्रे अध्युक्थार्का ॥

sanskrit

Many praises, Indra, are concentrated in you; from you abundant comemndations diversely proceed; to you, formerly and at presen, the praises of the sages, their prayers and hymns, vie (in glorifying) Indra.

english translation

saM ca॒ tve ja॒gmurgira॑ indra pU॒rvIrvi ca॒ tvadya॑nti vi॒bhvo॑ manI॒SAH | pu॒rA nU॒naM ca॑ stu॒taya॒ RSI॑NAM paspR॒dhra indre॒ adhyu॑kthA॒rkA || saM ca tve jagmurgira indra pUrvIrvi ca tvadyanti vibhvo manISAH | purA nUnaM ca stutaya RSINAM paspRdhra indre adhyukthArkA ||

hk transliteration