Rig Veda

Progress:43.7%

न यं हिंस॑न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय॑न्तीः । यदि॑ स्तो॒तार॑: श॒तं यत्स॒हस्रं॑ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै ॥ न यं हिंसन्ति धीतयो न वाणीरिन्द्रं नक्षन्तीदभि वर्धयन्तीः । यदि स्तोतारः शतं यत्सहस्रं गृणन्ति गिर्वणसं शं तदस्मै ॥

sanskrit

All praises contributing to his exaltation proceed to Indra, whom no acts, no words can harm, since hundreds and thousands of adorers glorify him who is entitled to praise, and so afford him gratification.

english translation

na yaM hiMsa॑nti dhI॒tayo॒ na vANI॒rindraM॒ nakSa॒ntIda॒bhi va॒rdhaya॑ntIH | yadi॑ sto॒tAra॑: za॒taM yatsa॒hasraM॑ gR॒Nanti॒ girva॑NasaM॒ zaM tada॑smai || na yaM hiMsanti dhItayo na vANIrindraM nakSantIdabhi vardhayantIH | yadi stotAraH zataM yatsahasraM gRNanti girvaNasaM zaM tadasmai ||

hk transliteration