Rig Veda

Progress:42.7%

य ओजि॑ष्ठ इन्द्र॒ तं सु नो॑ दा॒ मदो॑ वृषन्त्स्वभि॒ष्टिर्दास्वा॑न् । सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो॑ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न् ॥ य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन्त्स्वभिष्टिर्दास्वान् । सौवश्व्यं यो वनवत्स्वश्वो वृत्रा समत्सु सासहदमित्रान् ॥

sanskrit

Showerer (of benefits), Indra, grant us a son who shall be most vigorous, a delighter (of you by praise), a pious sacrificer, a liberal giver, who, mounted on a good steed, shall overthrow numerous good steeds, and conquer opposing enemies in combat.

english translation

ya oji॑STha indra॒ taM su no॑ dA॒ mado॑ vRSantsvabhi॒STirdAsvA॑n | sauva॑zvyaM॒ yo va॒nava॒tsvazvo॑ vR॒trA sa॒matsu॑ sA॒saha॑da॒mitrA॑n || ya ojiSTha indra taM su no dA mado vRSantsvabhiSTirdAsvAn | sauvazvyaM yo vanavatsvazvo vRtrA samatsu sAsahadamitrAn ||

hk transliteration

त्वां ही॒३॒॑न्द्राव॑से॒ विवा॑चो॒ हव॑न्ते चर्ष॒णय॒: शूर॑सातौ । त्वं विप्रे॑भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्सनि॑ता॒ वाज॒मर्वा॑ ॥ त्वां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ । त्वं विप्रेभिर्वि पणीँरशायस्त्वोत इत्सनिता वाजमर्वा ॥

sanskrit

Men of various speech invoke you, Indra, for their defence in war; you, with the sages (the aṅgirasas), have slain the Paṇis; protected by you, the liberal (worshipper) obtains food.

english translation

tvAM hI॒3॒॑ndrAva॑se॒ vivA॑co॒ hava॑nte carSa॒Naya॒: zUra॑sAtau | tvaM vipre॑bhi॒rvi pa॒NI~ra॑zAya॒stvota॒ itsani॑tA॒ vAja॒marvA॑ || tvAM hIndrAvase vivAco havante carSaNayaH zUrasAtau | tvaM viprebhirvi paNI~razAyastvota itsanitA vAjamarvA ||

hk transliteration

त्वं ताँ इ॑न्द्रो॒भयाँ॑ अ॒मित्रा॒न्दासा॑ वृ॒त्राण्यार्या॑ च शूर । वधी॒र्वने॑व॒ सुधि॑तेभि॒रत्कै॒रा पृ॒त्सु द॑र्षि नृ॒णां नृ॑तम ॥ त्वं ताँ इन्द्रोभयाँ अमित्रान्दासा वृत्राण्यार्या च शूर । वधीर्वनेव सुधितेभिरत्कैरा पृत्सु दर्षि नृणां नृतम ॥

sanskrit

You, hero, Indra, destroyed both (classes of) enemies, (both) Dāsa and Ārya, adversaries; chief leader of leaders, you cut your foes in pieces in battles with well-plural ed weapons, as (wood-cutters fell) the forests.

english translation

tvaM tA~ i॑ndro॒bhayA~॑ a॒mitrA॒ndAsA॑ vR॒trANyAryA॑ ca zUra | vadhI॒rvane॑va॒ sudhi॑tebhi॒ratkai॒rA pR॒tsu da॑rSi nR॒NAM nR॑tama || tvaM tA~ indrobhayA~ amitrAndAsA vRtrANyAryA ca zUra | vadhIrvaneva sudhitebhiratkairA pRtsu darSi nRNAM nRtama ||

hk transliteration

स त्वं न॑ इ॒न्द्राक॑वाभिरू॒ती सखा॑ वि॒श्वायु॑रवि॒ता वृ॒धे भू॑: । स्व॑र्षाता॒ यद्ध्वया॑मसि त्वा॒ युध्य॑न्तो ने॒मधि॑ता पृ॒त्सु शू॑र ॥ स त्वं न इन्द्राकवाभिरूती सखा विश्वायुरविता वृधे भूः । स्वर्षाता यद्ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर ॥

sanskrit

Do you, Indra, who are all-pervading, be a friend, and a protector with irreproachable protections for our prosperity; when warring in number-thinning conflicts, we invoke you for the acquisition of wealth.

english translation

sa tvaM na॑ i॒ndrAka॑vAbhirU॒tI sakhA॑ vi॒zvAyu॑ravi॒tA vR॒dhe bhU॑: | sva॑rSAtA॒ yaddhvayA॑masi tvA॒ yudhya॑nto ne॒madhi॑tA pR॒tsu zU॑ra || sa tvaM na indrAkavAbhirUtI sakhA vizvAyuravitA vRdhe bhUH | svarSAtA yaddhvayAmasi tvA yudhyanto nemadhitA pRtsu zUra ||

hk transliteration

नू॒नं न॑ इन्द्राप॒राय॑ च स्या॒ भवा॑ मृळी॒क उ॒त नो॑ अ॒भिष्टौ॑ । इ॒त्था गृ॒णन्तो॑ म॒हिन॑स्य॒ शर्म॑न्दि॒वि ष्या॑म॒ पार्ये॑ गो॒षत॑माः ॥ नूनं न इन्द्रापराय च स्या भवा मृळीक उत नो अभिष्टौ । इत्था गृणन्तो महिनस्य शर्मन्दिवि ष्याम पार्ये गोषतमाः ॥

sanskrit

Do you, Indra, now and at (all) other times be verily ours; be the bestower of happiness according to our condition; and in this maner, worshipping at dawn, and glorifying you, may we abide in the brilliant and unbounded felicity of you who are mighty.

english translation

nU॒naM na॑ indrApa॒rAya॑ ca syA॒ bhavA॑ mRLI॒ka u॒ta no॑ a॒bhiSTau॑ | i॒tthA gR॒Nanto॑ ma॒hina॑sya॒ zarma॑ndi॒vi SyA॑ma॒ pArye॑ go॒Sata॑mAH || nUnaM na indrAparAya ca syA bhavA mRLIka uta no abhiSTau | itthA gRNanto mahinasya zarmandivi SyAma pArye goSatamAH ||

hk transliteration