Rig Veda

Progress:42.1%

अपू॑र्व्या पुरु॒तमा॑न्यस्मै म॒हे वी॒राय॑ त॒वसे॑ तु॒राय॑ । वि॒र॒प्शिने॑ व॒ज्रिणे॒ शंत॑मानि॒ वचां॑स्या॒सा स्थवि॑राय तक्षम् ॥ अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय । विरप्शिने वज्रिणे शंतमानि वचांस्यासा स्थविराय तक्षम् ॥

sanskrit

I have fabricated with my mouth unprecedented, comprehensive, and gratifying praises to that mighty, heroic, powerful, rapid, adorable, and ancient wielder of the thunderbolt.

english translation

apU॑rvyA puru॒tamA॑nyasmai ma॒he vI॒rAya॑ ta॒vase॑ tu॒rAya॑ | vi॒ra॒pzine॑ va॒jriNe॒ zaMta॑mAni॒ vacAM॑syA॒sA sthavi॑rAya takSam || apUrvyA purutamAnyasmai mahe vIrAya tavase turAya | virapzine vajriNe zaMtamAni vacAMsyAsA sthavirAya takSam ||

hk transliteration

स मा॒तरा॒ सूर्ये॑णा कवी॒नामवा॑सयद्रु॒जदद्रिं॑ गृणा॒नः । स्वा॒धीभि॒ॠक्व॑भिर्वावशा॒न उदु॒स्रिया॑णामसृजन्नि॒दान॑म् ॥ स मातरा सूर्येणा कवीनामवासयद्रुजदद्रिं गृणानः । स्वाधीभिॠक्वभिर्वावशान उदुस्रियाणामसृजन्निदानम् ॥

sanskrit

He has obtained the parent (worlds, heaven and earth), with the sun, for the sake of the sages, (he aṅgirasas), and, glorified (by them), he has shattered the mountain; repeatedly wished for by his adorers intently meditating (upon him), he has cast off the fetters of the kine.

english translation

sa mA॒tarA॒ sUrye॑NA kavI॒nAmavA॑sayadru॒jadadriM॑ gRNA॒naH | svA॒dhIbhi॒RRkva॑bhirvAvazA॒na udu॒sriyA॑NAmasRjanni॒dAna॑m || sa mAtarA sUryeNA kavInAmavAsayadrujadadriM gRNAnaH | svAdhIbhiRRkvabhirvAvazAna udusriyANAmasRjannidAnam ||

hk transliteration

स वह्नि॑भि॒ॠक्व॑भि॒र्गोषु॒ शश्व॑न्मि॒तज्ञु॑भिः पुरु॒कृत्वा॑ जिगाय । पुर॑: पुरो॒हा सखि॑भिः सखी॒यन्दृ॒ळ्हा रु॑रोज क॒विभि॑: क॒विः सन् ॥ स वह्निभिॠक्वभिर्गोषु शश्वन्मितज्ञुभिः पुरुकृत्वा जिगाय । पुरः पुरोहा सखिभिः सखीयन्दृळ्हा रुरोज कविभिः कविः सन् ॥

sanskrit

He, the achiever of many deeds, together with his worshippers ever offering oblations upon bended knees, has overcome (the asuras) for (the rescue of) the cows; friendly with his friends (the aṅgirasas), far-seeing with the faqr-seeing, the destroyer of cities has demolished the strong cities (of the asuras).

english translation

sa vahni॑bhi॒RRkva॑bhi॒rgoSu॒ zazva॑nmi॒tajJu॑bhiH puru॒kRtvA॑ jigAya | pura॑: puro॒hA sakhi॑bhiH sakhI॒yandR॒LhA ru॑roja ka॒vibhi॑: ka॒viH san || sa vahnibhiRRkvabhirgoSu zazvanmitajJubhiH purukRtvA jigAya | puraH purohA sakhibhiH sakhIyandRLhA ruroja kavibhiH kaviH san ||

hk transliteration

स नी॒व्या॑भिर्जरि॒तार॒मच्छा॑ म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मै॑: । पु॒रु॒वीरा॑भिर्वृषभ क्षिती॒नामा गि॑र्वणः सुवि॒ताय॒ प्र या॑हि ॥ स नीव्याभिर्जरितारमच्छा महो वाजेभिर्महद्भिश्च शुष्मैः । पुरुवीराभिर्वृषभ क्षितीनामा गिर्वणः सुविताय प्र याहि ॥

sanskrit

Showerer (of benefits), propitiated by the praise, come to him who glorifies you to make him happy among men with abundant food, with exceeding strength, and with young (mares) with numerous colts.

english translation

sa nI॒vyA॑bhirjari॒tAra॒macchA॑ ma॒ho vAje॑bhirma॒hadbhi॑zca॒ zuSmai॑: | pu॒ru॒vIrA॑bhirvRSabha kSitI॒nAmA gi॑rvaNaH suvi॒tAya॒ pra yA॑hi || sa nIvyAbhirjaritAramacchA maho vAjebhirmahadbhizca zuSmaiH | puruvIrAbhirvRSabha kSitInAmA girvaNaH suvitAya pra yAhi ||

hk transliteration

स सर्गे॑ण॒ शव॑सा त॒क्तो अत्यै॑र॒प इन्द्रो॑ दक्षिण॒तस्तु॑रा॒षाट् । इ॒त्था सृ॑जा॒ना अन॑पावृ॒दर्थं॑ दि॒वेदि॑वे विविषुरप्रमृ॒ष्यम् ॥ स सर्गेण शवसा तक्तो अत्यैरप इन्द्रो दक्षिणतस्तुराषाट् । इत्था सृजाना अनपावृदर्थं दिवेदिवे विविषुरप्रमृष्यम् ॥

sanskrit

Endowed with natural force possessed of (swift) horses, Indra, the overcomer of the adversaries, (sets free) the waters at the southern (declination); thus liberated the waters expand daily to the insatiable goal whence there is no returning.

english translation

sa sarge॑Na॒ zava॑sA ta॒kto atyai॑ra॒pa indro॑ dakSiNa॒tastu॑rA॒SAT | i॒tthA sR॑jA॒nA ana॑pAvR॒darthaM॑ di॒vedi॑ve viviSurapramR॒Syam || sa sargeNa zavasA takto atyairapa indro dakSiNatasturASAT | itthA sRjAnA anapAvRdarthaM divedive viviSurapramRSyam ||

hk transliteration