Rig Veda

Progress:36.3%

स प॑त्यत उ॒भयो॑र्नृ॒म्णम॒योर्यदी॑ वे॒धस॑: समि॒थे हव॑न्ते । वृ॒त्रे वा॑ म॒हो नृ॒वति॒ क्षये॑ वा॒ व्यच॑स्वन्ता॒ यदि॑ वितन्त॒सैते॑ ॥ स पत्यत उभयोर्नृम्णमयोर्यदी वेधसः समिथे हवन्ते । वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते ॥

sanskrit

Of both these (disputants), that one acquires wealth whose priests invoke (Indra) at the sacrifice, whether the conten emulous for (the overthrow of) a powerful enemy, or for a dwelling peopled with dependants.

english translation

sa pa॑tyata u॒bhayo॑rnR॒mNama॒yoryadI॑ ve॒dhasa॑: sami॒the hava॑nte | vR॒tre vA॑ ma॒ho nR॒vati॒ kSaye॑ vA॒ vyaca॑svantA॒ yadi॑ vitanta॒saite॑ || sa patyata ubhayornRmNamayoryadI vedhasaH samithe havante | vRtre vA maho nRvati kSaye vA vyacasvantA yadi vitantasaite ||

hk transliteration