Rig Veda

Progress:28.1%

जनं॑ वज्रि॒न्महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो॑ रन्धया॒ येष्वस्मि॑ । अधा॒ हि त्वा॑ पृथि॒व्यां शूर॑सातौ॒ हवा॑महे॒ तन॑ये॒ गोष्व॒प्सु ॥ जनं वज्रिन्महि चिन्मन्यमानमेभ्यो नृभ्यो रन्धया येष्वस्मि । अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्वप्सु ॥

sanskrit

Wielder of the thunderbolt, humble that man who looks upon himself as the greatest among those men of whom I am; we invoke you now to (ascend) upon the earth at the time of battle, and for (the sake of obtaining) sond and grandsons.

english translation

janaM॑ vajri॒nmahi॑ ci॒nmanya॑mAname॒bhyo nRbhyo॑ randhayA॒ yeSvasmi॑ | adhA॒ hi tvA॑ pRthi॒vyAM zUra॑sAtau॒ havA॑mahe॒ tana॑ye॒ goSva॒psu || janaM vajrinmahi cinmanyamAnamebhyo nRbhyo randhayA yeSvasmi | adhA hi tvA pRthivyAM zUrasAtau havAmahe tanaye goSvapsu ||

hk transliteration