Rig Veda

Progress:26.0%

आ स॒हस्रं॑ प॒थिभि॑रिन्द्र रा॒या तुवि॑द्युम्न तुवि॒वाजे॑भिर॒र्वाक् । या॒हि सू॑नो सहसो॒ यस्य॒ नू चि॒ददे॑व॒ ईशे॑ पुरुहूत॒ योतो॑: ॥ आ सहस्रं पथिभिरिन्द्र राया तुविद्युम्न तुविवाजेभिरर्वाक् । याहि सूनो सहसो यस्य नू चिददेव ईशे पुरुहूत योतोः ॥

sanskrit

Opulent, Indra, son of strength, the invoker of many, whose union (with energy) the impious is unable to disjoint, come down to us with thousands of riches by very powerful conveyances.

english translation

A sa॒hasraM॑ pa॒thibhi॑rindra rA॒yA tuvi॑dyumna tuvi॒vAje॑bhira॒rvAk | yA॒hi sU॑no sahaso॒ yasya॒ nU ci॒dade॑va॒ Ize॑ puruhUta॒ yoto॑: || A sahasraM pathibhirindra rAyA tuvidyumna tuvivAjebhirarvAk | yAhi sUno sahaso yasya nU cidadeva Ize puruhUta yotoH ||

hk transliteration

प्र तु॑विद्यु॒म्नस्य॒ स्थवि॑रस्य॒ घृष्वे॑र्दि॒वो र॑रप्शे महि॒मा पृ॑थि॒व्याः । नास्य॒ शत्रु॒र्न प्र॑ति॒मान॑मस्ति॒ न प्र॑ति॒ष्ठिः पु॑रुमा॒यस्य॒ सह्यो॑: ॥ प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर्दिवो ररप्शे महिमा पृथिव्याः । नास्य शत्रुर्न प्रतिमानमस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः ॥

sanskrit

The vastness of the affluent, ancient (Indra), the demolisher (of foes), exceeds that of the heaven and the earth; there is no antagonist, no counterpart, no recipient of him abounding in wisdom, victorious (in war).

english translation

pra tu॑vidyu॒mnasya॒ sthavi॑rasya॒ ghRSve॑rdi॒vo ra॑rapze mahi॒mA pR॑thi॒vyAH | nAsya॒ zatru॒rna pra॑ti॒mAna॑masti॒ na pra॑ti॒SThiH pu॑rumA॒yasya॒ sahyo॑: || pra tuvidyumnasya sthavirasya ghRSverdivo rarapze mahimA pRthivyAH | nAsya zatrurna pratimAnamasti na pratiSThiH purumAyasya sahyoH ||

hk transliteration

प्र तत्ते॑ अ॒द्या कर॑णं कृ॒तं भू॒त्कुत्सं॒ यदा॒युम॑तिथि॒ग्वम॑स्मै । पु॒रू स॒हस्रा॒ नि शि॑शा अ॒भि क्षामुत्तूर्व॑याणं धृष॒ता नि॑नेथ ॥ प्र तत्ते अद्या करणं कृतं भूत्कुत्सं यदायुमतिथिग्वमस्मै । पुरू सहस्रा नि शिशा अभि क्षामुत्तूर्वयाणं धृषता निनेथ ॥

sanskrit

That exploit is celebrated in the present day (which you have) achieved for Kutsa, for Āyu, for Atithigvave; to him you have given many thousands (of riches), and you have quickly elevated Turvayāṇa over the earth by your power.

english translation

pra tatte॑ a॒dyA kara॑NaM kR॒taM bhU॒tkutsaM॒ yadA॒yuma॑tithi॒gvama॑smai | pu॒rU sa॒hasrA॒ ni zi॑zA a॒bhi kSAmuttUrva॑yANaM dhRSa॒tA ni॑netha || pra tatte adyA karaNaM kRtaM bhUtkutsaM yadAyumatithigvamasmai | purU sahasrA ni zizA abhi kSAmuttUrvayANaM dhRSatA ninetha ||

hk transliteration

अनु॒ त्वाहि॑घ्ने॒ अध॑ देव दे॒वा मद॒न्विश्वे॑ क॒वित॑मं कवी॒नाम् । करो॒ यत्र॒ वरि॑वो बाधि॒ताय॑ दि॒वे जना॑य त॒न्वे॑ गृणा॒नः ॥ अनु त्वाहिघ्ने अध देव देवा मदन्विश्वे कवितमं कवीनाम् । करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ॥

sanskrit

Divine Indra, all the gods have glorified you, the wisest of the wise, for the destruction of Ahi; when propitiated, you have given wealth to the distressed worshipper, and to his posterity.

english translation

anu॒ tvAhi॑ghne॒ adha॑ deva de॒vA mada॒nvizve॑ ka॒vita॑maM kavI॒nAm | karo॒ yatra॒ vari॑vo bAdhi॒tAya॑ di॒ve janA॑ya ta॒nve॑ gRNA॒naH || anu tvAhighne adha deva devA madanvizve kavitamaM kavInAm | karo yatra varivo bAdhitAya dive janAya tanve gRNAnaH ||

hk transliteration

अनु॒ द्यावा॑पृथि॒वी तत्त॒ ओजोऽम॑र्त्या जिहत इन्द्र दे॒वाः । कृ॒ष्वा कृ॑त्नो॒ अकृ॑तं॒ यत्ते॒ अस्त्यु॒क्थं नवी॑यो जनयस्व य॒ज्ञैः ॥ अनु द्यावापृथिवी तत्त ओजोऽमर्त्या जिहत इन्द्र देवाः । कृष्वा कृत्नो अकृतं यत्ते अस्त्युक्थं नवीयो जनयस्व यज्ञैः ॥

sanskrit

The heaven and earth, and the immortal gods, acknowledge your might; doer of many deeds, do that which is yet undone by you, give birth to a new hymn at (your) sacrifice.

english translation

anu॒ dyAvA॑pRthi॒vI tatta॒ ojo'ma॑rtyA jihata indra de॒vAH | kR॒SvA kR॑tno॒ akR॑taM॒ yatte॒ astyu॒kthaM navI॑yo janayasva ya॒jJaiH || anu dyAvApRthivI tatta ojo'martyA jihata indra devAH | kRSvA kRtno akRtaM yatte astyukthaM navIyo janayasva yajJaiH ||

hk transliteration