Rig Veda

Progress:9.9%

पु॒रो वो॑ म॒न्द्रं दि॒व्यं सु॑वृ॒क्तिं प्र॑य॒ति य॒ज्ञे अ॒ग्निम॑ध्व॒रे द॑धिध्वम् । पु॒र उ॒क्थेभि॒: स हि नो॑ वि॒भावा॑ स्वध्व॒रा क॑रति जा॒तवे॑दाः ॥ पुरो वो मन्द्रं दिव्यं सुवृक्तिं प्रयति यज्ञे अग्निमध्वरे दधिध्वम् । पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः ॥

sanskrit

Place before you at the progressive, uninterrupted sacrifice, the divine, adorable, perfect Agni, with prayers; for he, the resplendent jātavedas, makes us prosperous in sacred rites.

english translation

pu॒ro vo॑ ma॒ndraM di॒vyaM su॑vR॒ktiM pra॑ya॒ti ya॒jJe a॒gnima॑dhva॒re da॑dhidhvam | pu॒ra u॒kthebhi॒: sa hi no॑ vi॒bhAvA॑ svadhva॒rA ka॑rati jA॒tave॑dAH || puro vo mandraM divyaM suvRktiM prayati yajJe agnimadhvare dadhidhvam | pura ukthebhiH sa hi no vibhAvA svadhvarA karati jAtavedAH ||

hk transliteration

तमु॑ द्युमः पुर्वणीक होत॒रग्ने॑ अ॒ग्निभि॒र्मनु॑ष इधा॒नः । स्तोमं॒ यम॑स्मै म॒मते॑व शू॒षं घृ॒तं न शुचि॑ म॒तय॑: पवन्ते ॥ तमु द्युमः पुर्वणीक होतरग्ने अग्निभिर्मनुष इधानः । स्तोमं यमस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते ॥

sanskrit

Brilliant, may-rayed Agni, invoker of the gods, kindled with many fires, (hear) this (praise) of men; which delightful praise, pure as the clarified butter (that has been filtered), his worshippers offer unto him as mamatā (formerly offered it).

english translation

tamu॑ dyumaH purvaNIka hota॒ragne॑ a॒gnibhi॒rmanu॑Sa idhA॒naH | stomaM॒ yama॑smai ma॒mate॑va zU॒SaM ghR॒taM na zuci॑ ma॒taya॑: pavante || tamu dyumaH purvaNIka hotaragne agnibhirmanuSa idhAnaH | stomaM yamasmai mamateva zUSaM ghRtaM na zuci matayaH pavante ||

hk transliteration

पी॒पाय॒ स श्रव॑सा॒ मर्त्ये॑षु॒ यो अ॒ग्नये॑ द॒दाश॒ विप्र॑ उ॒क्थैः । चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो॑चिर्व्र॒जस्य॑ सा॒ता गोम॑तो दधाति ॥ पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः । चित्राभिस्तमूतिभिश्चित्रशोचिर्व्रजस्य साता गोमतो दधाति ॥

sanskrit

He thrives in abundance among men, who, pious, presents to Agni (oblations) with prayers; the wonderfully radian Agni plural ces him with marvellous protection in the enjoyment of pasturage full of herds of cattle.

english translation

pI॒pAya॒ sa zrava॑sA॒ martye॑Su॒ yo a॒gnaye॑ da॒dAza॒ vipra॑ u॒kthaiH | ci॒trAbhi॒stamU॒tibhi॑zci॒trazo॑cirvra॒jasya॑ sA॒tA goma॑to dadhAti || pIpAya sa zravasA martyeSu yo agnaye dadAza vipra ukthaiH | citrAbhistamUtibhizcitrazocirvrajasya sAtA gomato dadhAti ||

hk transliteration

आ यः प॒प्रौ जाय॑मान उ॒र्वी दू॑रे॒दृशा॑ भा॒सा कृ॒ष्णाध्वा॑ । अध॑ ब॒हु चि॒त्तम॒ ऊर्म्या॑यास्ति॒रः शो॒चिषा॑ ददृशे पाव॒कः ॥ आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा । अध बहु चित्तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः ॥

sanskrit

The dark-pathed, as soon as genitive rated, filled with his afar-seen light the two spacious (worlds); he, the purifer, is now beheld dispersing with his radiance the thick glooms of night.

english translation

A yaH pa॒prau jAya॑mAna u॒rvI dU॑re॒dRzA॑ bhA॒sA kR॒SNAdhvA॑ | adha॑ ba॒hu ci॒ttama॒ UrmyA॑yAsti॒raH zo॒ciSA॑ dadRze pAva॒kaH || A yaH paprau jAyamAna urvI dUredRzA bhAsA kRSNAdhvA | adha bahu cittama UrmyAyAstiraH zociSA dadRze pAvakaH ||

hk transliteration

नू न॑श्चि॒त्रं पु॑रु॒वाजा॑भिरू॒ती अग्ने॑ र॒यिं म॒घव॑द्भ्यश्च धेहि । ये राध॑सा॒ श्रव॑सा॒ चात्य॒न्यान्त्सु॒वीर्ये॑भिश्चा॒भि सन्ति॒ जना॑न् ॥ नू नश्चित्रं पुरुवाजाभिरूती अग्ने रयिं मघवद्भ्यश्च धेहि । ये राधसा श्रवसा चात्यन्यान्त्सुवीर्येभिश्चाभि सन्ति जनान् ॥

sanskrit

Bestow quickly, Agni, upon us who are affluent (in oblations), wondrous wealth), with abundant viands and protections, such as enrich other men with wealth with food, and with male descendants.

english translation

nU na॑zci॒traM pu॑ru॒vAjA॑bhirU॒tI agne॑ ra॒yiM ma॒ghava॑dbhyazca dhehi | ye rAdha॑sA॒ zrava॑sA॒ cAtya॒nyAntsu॒vIrye॑bhizcA॒bhi santi॒ janA॑n || nU nazcitraM puruvAjAbhirUtI agne rayiM maghavadbhyazca dhehi | ye rAdhasA zravasA cAtyanyAntsuvIryebhizcAbhi santi janAn ||

hk transliteration